SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ नागवर्धननां निरपणमाथी मळेला ताम्रपत्रो अक्षरान्तर पतरूं पहेलं १ स्वस्ति[ ॥ ]जयत्याविष्कृतं विष्णााराहं क्षोभिताणवं । दक्षिणोन्नत२ दंष्ट्राप्रविश्रान्तभुवनं वपुः ॥ श्रीमतां सकलभुवनसस्तूयमानमा३ नव्यसगोत्राणां हारीतिपुत्राणां सप्तलोकमात्रिभिः सप्तमात्रिभि ४ रभिवर्धितानां कार्तिकेयपरिरक्षणावाप्तकल्याणपरंपराणां ५ भगवन्नारायणप्रसादसमासादितवराहलाछै[ ञ्छ ]नेक्षण ६ क्षणवशीकृताशेषमहीभृतां चलुक्यानां कुलमलंकरिष्णोर ७ श्वमेधावभृथस्नानपवित्रीकृतगात्रस्य सत्याश्रयश्रीकीर्तिवर्म८ राजस्यात्मजोनेकनरपतिशतमकुटतटकोटिघृष्टचरणारवि९ न्दो मेरुमलयमन्दरसमानधैर्योहरहराभिवर्धमानवरकरिर१० थतुरगपदातिबलो मनोजवैककंथचित्राख्यः[ रव्य ]प्रवरतुरंग११ मेनो( णो )पार्जितस्वराज्यविजितचेरचोल पाण्डयक्रमागतराज्यत्र यः श्रीमदुत्तरापथाधिपतिश्रीहर्ष पतरूं बीजें १३ पराजयोपलब्धापरनामधेयः श्रीनागवर्धनपादानु१४ ध्यातः परममाहेश्वरः श्रीपुलकेसिवल्लभः तस्यानुजोधात्राविजिता१५ रिसकलपक्षो धराश्रयः श्रीजयसिंघ[ सिंह ]वर्मराजस्तस्यसुनुस्तृ[ स्त्रि ]भुवना१६ श्रय[ : ]श्रीनागवर्धनराजः सर्वा नेवागामिवर्तमानभविष्या[-]श्चनरप१७ तीन्समनुदर्शयत्यस्तुवः संविदितं यथास्मामिर्गोपराष्ट्रविषयान्त[ : ] १८ पाति बलेग्राम[ : ]सोद्रङ्गः स( सो )परिकर अचाटभटप्रवेश्य आचन्द्रार्णव १९ क्षितिस्थितिसमकालिन[-]मातापित्रोरुद्दिश्यात्मनश्च विपुलपुण्ययशोभि(૧) પછી કેટલેક ઠેકાણે વ્યંજન બેવડો લખ્યો છે અને કેટલેક ઠેકાણે નથી લખે. (૨) જ. બે છે. ર. એ. સે. વ. ૧૦ પા. ૧૯ મે ઈલાવના ગુર્જર તામ્રપત્રમાં પણ પન્ન ને બદલે પન્ન લખે छ. (३) मागतना ण मात्र मांडी मते ५.२५ सहस्राणि भां तया पं. १ मा मेवा अर्णवं भी अपेय छे. भीखें सने यासु १३५ ५. १८ मां अर्णवं मां समेत छ. (४). Mis:२४२ चालुक्यानां वांय छ, ५ ते मोटर छे. (५) मालमत्त सूतथा चित्रकण्ड २ भाट छ. (8) आगामिन् मापी गमेर तथा भविष्य था अर्थ मेाय छे. (७) १३ मे या समान भावान रीवाल नथा. ५. २. भात म छ. .. .सी. न्यु. सी. .१ ५.२४७ मे श्री. सत प्रसि કરેલા ગુજ૨ દાનપત્રમાં ૫, ૩૮ માં દાદ માં પણ ડબલ “ક” તેવી જ રીતે લખેલ છે. ९५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy