SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर' पतरूं पहेलु १ ओं' स्वस्ति[ ॥ जयत्याविष्कृतं विष्णोळराहं क्षोभितार्ण[ व ]म् [ 1 ]दक्षि___णोन्नतद[ म् ]ष्ट्रामवि२ शा(श्रा )न्तभुवन[ म् ]वपुः[ ॥ ]श्रीमतां सकलभुवनसंस्तूय[ मान ]मानव्यस गोत्राणां ३ हारीतीपुत्राणां सप्तलोकमातृभिस्सप्तमातृभि[ रभि ]वर्द्धितास[ नां ]कार्तिकेय प४ रिरक्षणप्राप्तकल्याणपरम्पराणां भगवन्नारायण प्रसादसमासादितवराहले५ ञ्छनिक्षणे रक्षणे वशेकृताशेषमहीभृतां चलिक्यानामान्वये निजभुजबलपराजिता ६ खिलरिपुमहिपालसमेतिविरामयुधिष्टोपमान[ : ] सत्यविक्रम[ : ] श्रीपुलकेशिवल्लभः []तस्य७ पुत्रः परममाहेश्वरमातापितृश्रीनागवर्द्धनपादानुध्यातश्रीविक्रमादित्यसत्य[1] ८ श्रय पृथिवीवल्लभमहाराजाधिराजपरममाहेश्वरभट्टार[ क् ]एन[ ण ] अनिवा रित पौरुषा ९ क्रतपल्लवान्वयेन ज्यायसा भ्रात्रा सम[ भि ]वर्द्धितविभूतिर्धाराश्रयेश्रीजयसिंह१० वर्म[ 1 ] तस्य पुत्रः शरदमलसकलशशधरमरीचिमालावितानविशुद्धकीर्तिपताका (१) .. सीट नी शालीन ५ 8५२था. ( २ ) यि ३ छ. (३) अनुरवार २६ ४२। (४) वाया लाञ्छनेक्षणक्षणवशीकृत (५) वांय मन्वये (६) पांय। क्षय समितिरामयुधिष्टिरापमानः (७) पाये। परमेश्वरभट्टारकेणानिवारित (८)ीयो क्रान्त (९) पाय! धराश्रय भने मा. सीटना डीसे. उन. टी. पा. ३१४ नोट. ४. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy