SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ २९४ गुजरातना ऐतिहासिक लेख ५१ जाधिराजपरमेश्वरः श्रीशीलादित्यदेवस्तस्य सुतः पारमैश्वर्य [ : ] कोपाकृष्ट निस्तृ [ स्त्रि]श पातविदलितारातिकरिकुम्भस्थलोल्लसत्प्र[ सृत महाप्रतापानलः प्रा[ कार - ५२ [परिगत]जगन्मण्डललब्धस्थितिः विकटनिज दोर्दण्डावलम्बिना सकलभुवनाभोग भाजामन्थास्फालनविधु[ तदुग्धसि ]न्धुफे[ नपिण्डपाण्डुरयशोविता[ नेन ] ५३ विहितातपत्रः परम[ माहे ]श्वरः परमभट्टारक महाराजाधिराजपरमेश्वरश्रीबप्प पादानुध्यातः परमभट्टारक महारा[ जाधि ]राज प[ रमेश्व][ श्री ]शीलादित्य [ देवः ] [1] [ तत्पुत्रः] ५४ प्रतापानुरागप्रणतसमस्तसामन्त चूडामारिनखमयूखंनिचित र ज इतपादार विन्दः परम[ मा महेश्वरः परमभट्टारक महाराजाधिराज परमेश्वर श्री[बप्प]पादा ५५ नुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीलादित्यदेव[ : [॥ ]तस्या--. त्मजः प्रशमित रि( ? )पु( ? )बलदर्पः विपुलजयमंगलाश्रयः. 'श्रीसमालिं [गन लालि ]त ५६ वक्षा[ : ] सम् [ उ ]पोढनारसिंधविग्रहोर्जितो[ दमधुरशक्तिः समुद्धा[द्धत विप___क्षभूभृत्कृतनिखिलगोमण्डलरक्षः पुरुषोत्तम : ] प्रणतनाभूतं पार्थिवकिरीट५७ [ मा ]णिक्य[ म ]सृणितचरणनस्यमयूख रंजितागों दिग्वधूमुखः परममाहेश्वरः परमभट्टारकमहाराजाधिराजापरमेश्वरश्रीबप्पपा५८ [दा ]नुद्धयातः परमभट्टारांमहारलधिराजें परमेश्वरश्रीशीलादित्यदेवः परममाहे वः [॥ ] तस्यात्मजः प्रथितदुस्सहवीर्य्य चक्रो लक्ष्म्यालय[ 1]५९ [ नर ]क नाशकृतप्रयत्नः पृथ्वीसमुद्धरणकार्यकृतैकनिष्ठः संपूर्णचन्द्रकरजि [र म्मलजातकीर्तिः [॥ ] ज्ञात[त्र ]य[ ]म् [ [ ] उणमयोजितवै[ र] पिक्षः संप[ न्न ]. ६० [- ]म( १ ) सुंखः सुखदः सदैव ज्ञानालय[ : ] सकलवन्दितलोकपालो विद्याधरैरनुगतः प्रथितः प्रि[ पृथिव्यां[ ॥ ] रत्नोज[ ज् ]वलोवरतनुસં. ૩૭૨ ના દાનપત્રની ૫. ૪૬ અનુસાર તેમ જ શીલાદિત્ય ૫ માના સં. ૪૦૩નાં બે દાનપત્રો (જ. બે છે. ર. એ. સો, વો. ૧૧ પા. ૩૪૩ અને ઇ. ઈસ્ક્રીપશન નં. ૧૫ અને ૧૬)ની ૫. ૪૫ અને ૪૬ આધારે તેમ જ આ ભાગને નીચે તરજુમો આપેલ છે તેની નેટમાં આપેલ સમજુતીને આધારે એવાવ” વાંચો. શીલાहित्याना सं. ४४१ नहानपत्र(४. . .१ ५.२०) ५. ५१ मे महीना मा मोट। ५४ बप्प छ. शाहिस 3 जन सं. ३५२ नाना पं. ५१ मा (. .. ११ ५.३०४) परममाहेश्वरः अने श्रीशीलादित्यदेवः सवयना बाव सनतना सय भी३६ने समता माग भूशहीधा छे. १मानी पडसा सा शण्। भू बीघाछे. मामे पाहनीय भुग छः तस्य सुतो परपृथ्वीनिम्मणिव्यवसायासादितपारमैश्वर्यः २ पाया चूडामणिमयूख 3 पाय। प्रणतप्रभूत ४ पायो आशेष ५ वाया परमभधारक મgTના રાગ ૬ આગલી પંક્તિમાં આવી ગએલ છે તેથી આ બીરૂદ નકામું ફરી લખ્યું છે ૭ છંદ વસંતતિલકા, તેમ જ પછીના ત્રણ છોકોમાં પણ. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy