SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ७ मानां ताम्रपत्रो पतरूं बीजुं ४० [ जो पैर ] [ हीप ]तिस्पर्द्ध [ र्श ]दोषनाग [ श]न [] [] लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्[ टिरतिरुचिरतरचरितगरिमपरिकलितसकलन ] [] रवि ४१ परिकृष्टानुराग[ स ]रभसवशीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूख[ खचितचरणकमलयुगलः ]प्रोद्दाम् [ दर ]-दो -[ ईण्ड ] दलित द्विषद्व ४२ र्गदर्पः प्रसर्पत्पतीयः प्रतापप्लोषिताशेष शत्रुव [ - ]शः प्रणयिपक्षनि[ क्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षि ]प्तसु [ दर्शन चक्र ]: परिहृत ४३ [ बालक्री ]डो अनधः कृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोनङ्गीकृत जलशय्य[पूर्व पुरुषोत ]मः साक्षाद्धर्म इव सम्यग् [ व्य ]वस्था ४४ पितवर्णाश्रमाचारः पूर्व्वेरप्युवि[ व ] पतिभिः तृष्णालवलुब्धैः यान्यपहृता[देवब्रह्म ][ ][ नि ते ]षामप्य[ तिसरल ]मनः प्र ४५ [ स ]रमुत्से[क]ल[नानु ] मोदनाभ्यां परिमुदित[ त्रि ]भुवनाभिनन्दितोच्छ्रितोत्कृष्टधवलध [] धू [ वज ]: [ प्रकाशित नि ]जवंश: द [ - ]वद्विजगुरू [न्प्रतिपूज्य यथार्ह ] मनवेरत ४६ प्रवर्त्तितमहोद्रङ्ग[ T ]दिदानव्येवसानानुपजातसंतोषापात्तादारकीर्त्ति : [ परं ] परा [दन्तुरित नि ]ख[]लदिक्चक्रवालः[ स्पष्टुमेवय ] थार्त्य[+]धर्म्मादित्यि[ त्य] ४७ [ द्व]तीयनामा पर[ म ] माहेश्वरः श्रीखरग्रहः [ ] तस्याग्रजन्मनैः कुमुदषण्डश्री[ विकासिन्या कलावतश्चन्द्रिकयेव की धवलित से दिग्मण्डल ४८ लस्य खंडितागुरु [वि] लेपनविडश्यामल विन्ध्य [ रौ ]लविपुलपयोधरा'य़ाः क्षि[ तेः पत्यु ]: श्रीशीलादित्यस्य सूनु[ नवप्रालेयाकरण इ ]व ४९ प्रतिदिन संवर्द्धमानहृदयकैलाचन्द्र [ ]वाल: [ केसर ]न्द्र[शशुवराजलक्ष्मीं सकलँवन[ स्थलीमि ] वालंकुर्व्वाण: [ शिख ]ण्डिकेतन इव रुचि [ मच्चू - डा ]म[ण्डनः ] ५० प्रचण्डशक्तिप्रभावश्च शरदागम इव द्विशतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वर श्रीबप्पपादानुध्यातः परमभट् [ ट ]ारक [ महारा ] ૧ ન્હાનાભાઇ પછી મોટાભાઇનું વર્ણન જરા વિચિત્ર છે. પરંતુ નો પાઠ ખરગ્રહ પેાતાના સં ३३७ ना छानपत्र ( ४. मे.वा. ७ . ७८) पं.३७ मे पशु छे, तेथी ते शंभथी पर छे. त्यार पछीना धानपत्राभां पशु ते ४ पाछे २ व व्यवस्थानोपजात अथवा व्यवसायोपजात पांये कीर्ति ४ न्हाना पछी भोटाभाईनां वर्णुनने। मा श्रीले हामी छे. पशु अग्रजन्मनः ने पहले अग्रजः समायुं छ ते लूस सिवाय ते પાઠ નીચેના દાનપત્રામાં છે, તેથી તે શુદ્ધ છે તે નિઃશંક છે. શીલાદિત્ય ત્રીજાના સ: ૩૫૨ ના દાનપત્રની પંક્તિ ४१ भे त्या२ पछीनां अत्र छानपत्रोर्मा पशु खांडीनी भाइ अग्रजन्मनः छे ५ वयो पिण्ड मा हृदय शम्६ २६ १३ ७ वांया लक्ष्मीमचल ८ खांडी घरी लाग भूडी हेवाये। छे. खाणो लाग नीये मुक्ण होवो लेोः शरदागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलयन्नम्भो धरानित्र परगजानुदयतपन बालातप इव संग्रामेषु मुष्णन्नभिमुखानामायु॑षि द्विषतां ८ ४ थे वो. प. प. २१२ आर्डे, स. वे. ४. वा. पा. ए८ मे आपेक्ष शीसाहित्य ४ थाना Jain Education International २९३ For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy