SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २६८ गुजरातना ऐतिहासिक लेख २८ निसृष्टो यतोस्योचितया धर्मदायस्थित्या भुंजतः कृषतः कर्षापयतः प्रदिशतो कैश्चिद्व्यासेधे वर्तितव्यं आगामिभद्रनृपंतिभिः रप्यस्मद्वशजैरन्यैी नित्या२९ न्यैश्चUण्यस्थिरं मानुष्यं सामान्यच्च भूमिदानफलमवगर्छद्भिः रयमस्यदायोनुम न्तव्यो परिपालयितव्यश्चेत्युक्तञ्च[॥] बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः[॥] ३० यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् [ ॥ १ ॥ ] यानीह दारिद्यभयान्न रेन्द्रैर्द्धनानि धर्मायतनीकृतानि [ ॥ ] निर्माल्यवानप्रतिमानि तानि को नाम साधुः पुनराददीत[ ॥ २ ॥ ] षष्टिं ३१ वर्षसहस्राणि स्वर्गे तिष्ठति [॥ ] भूमिदः आच्छेत्ता चानुमन्ताच तान्येव नरके वसेदिति [ ॥ २ ।। ] दूतकोत्र राजपुत्र श्रीशीलादित्य[ : ]लिखितमिदं ३२ श्रीबुद्धभटपुत्रबलाधिकृतश्रीगिल्लकेनेति संव ४०३ माघ ब १२ स्वहस्तो मम १ कर्षयतः साइवांयनले. २ भि ३ दंशजैः ४ द्धि ५ द्दा ६ व्यः ७ वान्तप्रतिमानि, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy