SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २६७ शीलादित्य ५ मानां ताम्रपत्रो १४ स्तस्याग्रजन्मनः कुमुदषंण्ड: श्रीविकासिन्या कलावतश्चन्द्रिकयेवकीाधवलितसक लदिग्मण्ड[ ल ]स्य खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधरायाः १५ क्षितेः पत्युः श्रीशीलादित्यस्य सूनुर्नवप्रालेयकिरण इव प्रतिदिनसंवर्द्धमानकला चक्रवाल[ : केसरीन्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवालङ्कुर्वाणः १६ शिखण्डकेतनइव चूडामण्डन[ : प्रचण्डशक्तिप्रभावश्च शरदागमइव प्रतापवानु लसत्पद्मः संयुगे विदलयनम्भोधरानिवपरगजानुदयतपनबालातपइव १७ संग्रामेषु मुष्णनभिमुखानामायुंषि द्विषतां परममाहेश्वरः परमभट्टारकमहाराजा धिराजपरमेश्वरः श्रीवावपादानुध्यातपरमभट्टारकमहाराजाधि१८ राजपरमेश्वरः श्रीशीलादित्यदेवस्तस्य सुतः क्षुभितकलिजलधिकल्लोलाभिभूतिम___ जन्महामहीमण्डलोद्धारधैर्यप्रकटितपुरुषोत्तमतयानिखिलजन१९ मनोरथपरिपूरणपरो परइव चिन्तामणिश्चतुस्सागरावरुद्धसीमापरिकरांच प्रदानस___ मये तृणमिव लघीयसीम्भुवमभिमन्यमापर पृथ्वीनिर्माणव्यवसा२० यासादितितपारमैश्वर्य[ : ]कोपाकृष्टनिस्तृशनिपातविदलितारातिकरिकुम्भस्थ लोल्लसत्प्रसृतमहाप्रतापानलः प्रकारपरिगतजगन्मण्डललब्धस्थितिर्विकटनिजदोई२१ ण्डावलम्बिना सकलभुवनाभोगभाजा मन्थास्फालनविधूतदुग्धसिन्धुफेनपिण्डपाण्डुर यशोवितानेन पिहितातपत्रः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वर २२ श्रीवप्पपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीलादित्यदेवः तत्पुत्रः प्रतापानुरागप्रतापार्नुरागप्रणतसमस्तसाम२३ तचूडामणिमयूखखचितरञ्जितपदारविन्दः परममाहेश्वरपरमभट्टारकमहाराजाधि राजपरमेश्वर श्रीवप्पपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर २४ श्रीशीलादित्यदेवीसीनेवसमाज्ञापयत्यस्तु व[ : ]संविदितं यथा मया मातापित्रोः रात्मनश्चपुण्ययशोभिवृद्धये ऐहिकामुष्मिकफलावात्प्यर्थ श्रीवर्द्धमानभुक्तिविनि गतलिप्ति२५ खण्डवास्तव्यतचातुर्विद्यसामान्यगायेसगोत्रबव्हृचसब्रह्मचारिभट्टदामोदरभूतिपु त्रभट्टवासुदेवभृतिनाये बलिचस्वैश्वदेवाग्निहोत्रक्रतुयाद्युत्सर्प२६ णार्थे सुराष्ट्रेषु दिन्नापुत्रसमीपेअंतरपल्लिकाग्रामस्सोद्रङ्गः सोपरिकरस्सोप्तद्यमा नविष्टीक[ : ]सभूतपातप्रत्यायः सधान्यहिरण्यादेय[ : ]स[ द ]शापराध[ : - सर्वराजकीयाना२७ महस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदायरहितोभूमिछिद्रन्यायेनाचन्द्राकर्णिवक्षितिसरि त्पर्वतसमकालीन्नः पुत्रपौत्रान्वयभोग्यउदकातिसर्गेण धर्मदायो ७ ल ८ प्रतापानुराग पुन३ति ९ वः १ पण्ड २ ड्म ३ यन्न ४ पणन ५ सादित ६ त्रिंश १० त्रो ११ भूतिनाय ने पहले भूतये १२ कि. १३ लीन: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy