SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २६५ शीलादित्य ५ मानां ताम्रपत्रो १४ हनखेदसुखरतिभ्यामनायासिसत्त्वसम्पत्तिःप्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्न ___ छायोपगूढपादपीठोपि परावज्ञाभिमानरस[ । नालिङ्गितमनोवृत्तिः १५ प्रणतिमेका परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिः रनासादितप्रतिकृयोपायः । कृतनिखिलभुवनामादविमलगुणसंहतिः प्रसभविघटित१६ सकलकलिविलसितगतिनींचजनाधिरोहिभिरशेषैर्दोषैरनामृष्टात्युन्नतहृदयप्रख्यातपौ रुषास्त्रकौशलातिशयः गुणतिथविपक्षक्षितिपॉतिलक्ष्मीस्वय१७ चाहप्रकाशितप्रवीरपुरुषप्रथमनरपतिः प्रथमसङ्ख्याधिगमः परममाहेश्वरः श्रीखर ग्रहस्तस्य सुतस्तत्पादानुध्यातः सर्वविद्याधिगमः विहितनिखिल१८ विद्वज्जनमनः परितोषातिशयः सत्वसम्पदात्यागौदार्येण च विगनुिसन्धानस___माहितारातिपक्षमनोरथरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितगहरवि१९ भागोपि परमभद्रप्रकृतिरकृतृमप्रश्रयोपि विनयशोभाविभूषणः शैमरशतजयपताकाह रणप्रत्यलोदग्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वधनुः २० प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः . श्रीधरसेनस्तस्यसुतस्तत्पादानुध्यातः सच्चरितातिर्शयसकलपूर्व२१ नरपतिरतिदुस्साधनानीमपिप्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगु____णानुरागनिन्भेरैः चित्तवृत्तिभिर्मनुरिवस्वयमभ्युपपन्नः प्रकृतिभिरधिगतकला[कला]२२ पः कान्तिमान्निवृतिहेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्तरालप्रवँ. सितध्वांतराशिसंततोदितसविताप्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुति२३ थप्रयोजनानुबन्धमागमपरिपूर्णः विदधान[ : ]सन्धिविग्रहसमासनिश्चयनिपुणः ___स्थानानुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कार[ : ]साधूनां राज्यशालातुरीयत २४ न्त्रयोरुभयोरपिनिष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यगम्वितः कान्तोपि प्रशमी स्थिरसौहार्दोपि निरसितादोषवतामुदयसमुपजनित२५ जनानुरागपरिहितभुवनसमर्थितप्रथितबालादित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुव सेनस्तस्य सुतैः स्तत्पादकमलप्रणामधरणिकषण२६ किणलाञ्छनललाटचन्द्रशकलः शिशुभावएव श्रवणनिहितमौक्तिकालङ्कारविभ्रम [। ]मलश्रुतिविशेष[ : ]प्रदानसलिलक्षालिताग्रहस्तारविन्द[ : ]कन्या२७ याइव मृदुकरग्रहणादमन्दीकृतानन्दविधिवसुन्धरायाः कार्मुके धनुर्वेदइव सम्भा विताशेषलक्ष्यकलाप[ : ]प्रणतसमस्तसामन्त२८ मण्डलोतमाङ्गधृतचूडारत्नायमानशासनः परममाहेश्वरः परमभट्टारकमाहाराजाधि राजपरमेश्वरः चक्रवर्ती श्रीधरसेनः १ २ भि. ३ क्रि. ४ ग ५ प ६ ति ७ म ८enis नपत्र। अधिगतानुसन्धान पाय छ ९ त्रि १० स ११४ाय यो.(?) १२ विध्वंसित १३ अन्य ताम्रपत्राने आधार तस्यानुज हा धये १४ शयित वधारे सा३ बांयन छे. १५ ना १६ र १७ प्रध्वंसित १८ शिः १९ तः २० पूर्ण २१ त २२ त्त. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy