SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलुं पतरूं १ ॐ स्वस्ति जयस्कन्धावारात्श्रीखेटकवासकात् प्रसभप्रणतामित्राणां मैत्रकाणा मतुलबलसम्पन्नमण्डलाभोगसन्संक्तप्रहारशतलब्धप्रता२ पात्प्रतापोपनतदानमानार्जवोपार्जितानुराग[ । ]दनुरक्तमौलभृतश्रेणिबलावाप्तराज्य श्रियः परममाहेश्वरः श्रीभट्टार्कादव्यवच्छिन्नराजवशा३ मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृतिखड्गद्वितीयबा हुरेव समदपरगजघट्टॉस्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रणताराति ४ चूडारत्नप्रभासंसक्तपादनखरश्मिसंहति[ : ]सकलस्मृतिप्रणीतमार्गसम्यक्परि पालनप्रजाहृदयरञ्जनान्वर्थराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्यबुद्धिः सम्पद्भिः स्म. ५ रशशाङ्काउँराजोदधित्तदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृण वदपास्ताशेषखकार्यफलः प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रण६ यिहृदः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्त स्यसुतेः स्तत्पादनखमयूखसन्तानविसृतजाह्नवीजलौघप्रक्षालिताशेष७ कल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामिकै. ___ गर्गुणैसहजशक्तिशिक्षाविशेष': विस्मापिताखिलधनुर्धरप्रथमनर८ पतिः समतिसृष्टानामनुपालयिता धर्मदायानीमपाकर्ता प्रजोपघातकारिणामुप___प्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षमुंक्षिप्तलक्ष्मीपरि ९ भोगदक्षविक्रमो विक्रमोपसम्प्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातसकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसम१० ग्रदिग्मण्डलः समरशतविजयशोभासनाथमडण्लाग्रद्युतिभाँसुरांसपीठो व्यूढगुरुमनो रथमहाभारः सर्वविद्यापरापरः विभागाधिगमविमलमतिरपि ११ सर्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्रलोकागाधगाम्भीर्यहृद योपिसुच्चरितातिशयितसुव्यक्तपरमकृल्याणस्वभावो निखिलकृतयुग १२ नृपतिपथविशोधनाधिगतोदग्रकीर्तिधर्मानुपरोधोज्वलतरीकृतार्थसुखसम्पदुपसेवा निरूढधादित्यापरमैनामा परममाहेश्वर श्रीशीलादित्य१३ स्तस्यै सुतस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीया मपिराजलक्ष्मी स्कन्धासक्तां परमभद्रइव धुर्य्यस्तदाज्ञासम्पादनैकरसतयेवोद्व१ णा २ संसक्त ३ र ४ वंशा ५ टा, द्धि ७ दि ८ नि त १० णैः ११ष १२ ति १३ ना १४ समुत्क्षिप्त १५ र्भा १६ र १७ सच्चरितातिशयित सुचरितातिशयित १८ ' भां पुन३ति छ. १४ परनामा २. रः २१ भी पतरायाने साधारे तस्यानुजः डा . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy