SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २३५ शिलादित्य ३ जानां ताम्रपत्रो २३ दक्षिणतः डाण्डासग्रामसीम अपरतः जज्ज्यल्लकसत्कक्षेत्रं उत्तरतः जज्ज्यल्लकस कक्षेत्रमेव एवमिदामघाटनविशुद्ध क्षेत्रं २४ सोद्गं सोपरिकरं सभूतवातप्रत्यायं सधान्येहिरण्योदेयं सदशापराधं सोत्पद्यमान विष्टिकं सर्वराजकीयानामहस्तप्रक्षेप२५ णीयं पूर्वप्रत्तदेवब्रह्मदेयरहितं भूमिच्छिद्रन्यायेनाचन्द्रार्काण्णर्वक्षितिसरित्पत समकालीनं पुत्रपौत्रान्वयभोग्य२६ मुदकातिसम्र्गेण धर्मदायोतिसृष्ट[ : ] यतोस्थोचितया ब्रह्मदेयस्थित्या भुञ्जतः कलतः कर्षयतः प्रदिशतो वा न कैश्चियासेधे २७ [ व ]र्तितव्यमागामिभद्रनृपतिभिरस्यस्मद्वंशजैरन्यैर्च अनित्यान्यैश्वर्यण्यस्थिरं केनुस्यं सामान्यञ्च भूमिदानफलमवग[च्छ ]द्भिरयाम२८ स्मदायोनुमन्तव्य - परिपालयितव्यश्चे [ त्युक्तञ्च ।। बहुभिर्वसुधा भुक्ता राज मिस्सकारादिभः यस्य यस्य यदा भूमिस्तःस्य तस्य तदाफलं २९ यानीह दारिद्यनयान्नरेन्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुतमाल्यपत्रमानि तानि को नाम साधु , पुनरामदीत ॥ षष्ठिवर्ष३० सहस्राणि स्वर्गेतिष्ठति भूमिदा आच्छेत्ता चानुमन्ता च तान्यव नरके वसेत् ॥ दूतकोत्र राजपुत्र ध्रुवसेन ॥ ३१ लिखितरिदं सन्धिविग्रहाधिपृतदिविरपति श्रीस्कन्दमटपुत्रदिबिरपति श्रीमदनहि लेनेति ॥ सं ३५२ भाद्रपद शु १ स्वहस्तो मम ॥ पं. २3 4120 मिदमा. ५.२४ पाया सधान्यहिरण्या. ५.२६ पाया कर्षत; ५.२७ स्य नाका वायो वा; श्वा; मानुष्यं; रयम. पं. २८ पाया स्सगरारादिभिः; तस्य. ५.२४ पायो भयान; निर्भुक्त; प्रतिमा राददीत; पष्टिं. . ३० वांय तिष्ठति भूमिदः । तान्येव; सेनः. ५.३ पाये। मिद; धिकृत. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy