SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ शीलादिन्य ३ जानां पतरांओ २१९ अक्षरान्तरमांथी अमुक भाग . पतरूं बीजुं १८ ... ... ... ... परममाहेश्वरः श्रीशीलादित्य कुशली सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय आनन्दपुरविनिर्गत ४९ श्रीवलभीवास्तव्यचातुर्विद्यसामान्य [ गार्ग्य] सगोत्रछंदोगसब्रह्मचारिब्राह्मणश्रीधर दत्तपुत्रब्राह्मणयज्ञदत्त प्रकाशद्धि नामयज्ञाय ५० सुराष्ट्रेषु कलाक्ष्येटके पह्मवटिकग्रामे अपरसी ... ... प्रकृष्टभूपादावर्तशतप रिमाणं क्षेत्रं यस्याघाटनानि ५१ पूर्वतः दासकसत्कक्षेत्रं । दक्षिणतः देवकुलपाटकग्रामसीमा अपरतः देवकल पाटकग्रामसीमा च उत्तरतः ब्राह्मण[णर दृकसत्कक्षेत्रं ५२ तथा अपरसीम्न्यैव चोत्ररिकं पंचविशतिभूपादावर्त परिसरा वापी यस्याः पूर्वतः ब्राह्मणगोपदिन्नसत्कक्षेत्रं दक्षिणतः [बाल्ह]आरणक५३ ग्रामसीमा अपरतः ब्राह्मणसरस्वतीक्षेत्रं उत्तरतः ब्राह्मण .... ... सत्कक्षेत्रं तथा हस्तवमाहारे ... ... ... ग्रामे अपरसीम्नि वटभ५४ लिरिका ... ... भूपापदरपरिसरा वापी यस्याः पूर्वतः ब्रह्मदे[य] मातृशर्म क्षेत्रं दक्षिणतः श्वरक्षेत्रं अपरतः सन्तापुत्र ग्रामसी५५ मसन्धिः उत्तरतः [ कु हास ]मश्वर क्षेत्रं तथापरदक्षिणसीम्नि भूपादावर्तशत परिमाणं प्रकृष्टं क्षेत्रं यस्य पूर्वतः वितिं । दक्षिणतः उम्बक५६ क्षेत्रं । अपरतः खेटकप्रदकग्रामसीमसन्धिः उत्तरतः एवमिदमाघाटनविशुद्धं वापीद्वयसमन्वितं क्षेत्रद्वयं सोद्रङ्गः सोपरि५७ करसभूत ... ... ... ... ... ... ५९ ... ... धर्मदायः निसृष्टः यतोस्यो ... ... ... ... ... ६२ ... ... ... ... ... दूतकोत्र राजपुत्रध्रुवसेनः । ६३ लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रीमदनहि लेनेति सं ३०० ४० ६ मार्गशिर ब ३ स्वहस्तो मम ૧ મળ પતરામાંથી. શરૂવાતની ૪૦ પંક્તિ માટે જુઓ ઇ. એ. વ. ૧૧ પા. ૩૦૫ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy