SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २९७ शीलादित्य ३ जानां दानपत्रनुं बीजु पतलं गायाः क्षोण्या-पत्युः श्रशिीलादित्यस्य [ सूनु ] .... १८ ... ... ... ... ... नकलाचक्रवालx केसं [रीन्द्र ] शिशु [रि] व राजलक्ष्मीमचलवनस्थलीमिवालङ्कुर्वाणः शिखण्डिकेतन इव रुचि [मच्चूडा ] ... ... ... ... गम इव प्रतापवानुल्लसत्पद्मसंयुगे विदलयन्नम्भोधरा निव परगजानुदय एव तपनबाला ... ... ... २० ... ... ... ... ... द्विषतां परममाहे [श्वरः ] श्रीशीलादित्यx कुशली सर्वानेब समाज्ञापयत्यस्तु वस्संविदितं य ... ... या मा २१ ... ... ... ... डुड्डाविहार [ मण्डलान्तग्गा ] चार्यभिझुस्थिरमति कारितविहारे आचार्यभिक्षुविमलगुप्तकारि [ तभगव ]... ... ... २२ ... ... ... ... डुड्डाविहारमण्डल [प्रावेश्य ] कुकुराणकग्रामनिविष्टा चार्य भिक्षुविमलगुप्तकारित [ विहारे ]... ... ... २३ ... ... ... ... भैषज्यचावरिकाद्युपयोगाय ... ... ... संबुद्धां ___च भगवतां बुद्धानां गन्धधूपपुष्प ... ... ... २४ ... ... ... स्य खण्डस्फुटितप्रतिसंस्करणार्थ सुराष्ट्रप [ बावसनक (?)] स्थल्यां सीहाणक(?)ग्रामः [ सोद्रङ्गः ]... ... ... २५ ... ... ... ... सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्तप्रक्षेपणी[ यः पूर्व ]... ... ... ... २६ ... ... ... ... [ सरित्पर्वतसमकालीन उदकातिसग्र्गेण धर्मदायो निसृष्टो [ यतो] .. ... ... २७ ... ... ... ... [ मिभद्रन पतिभिरस्मद्वशजैरन्यैश्च अनित्यानैश्वर्या [ण्यस्थिरं ]... ... ... ... ... ... ... [ श्चेत्यु ]क्तञ्च ॥ बहुभिर्वसुधा भुक्ता राजभिस्सगरा. दिभिः ... ... ... २९ ... ... ... ... [ यतनकि ]तानि निर्भुक्तमाल्यप्रतिमानि तानि [ को नाम] ... ... ... ३० ... ... ... ... [द ]नहिलेने[ ति ] ॥ सं ३०० ४० ३ द्वि आषाढ व Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy