SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १८६ गुजरातना ऐतिहासिक लेख १५ पीठो व्यूढगुरुमनोरथमहाभार [ : ] सर्व्वविद्यापरापरविभागाधिगमविमलमतिर[ प ] सर्व्वतस्सुभाषितल १६ वेनापि सुखोपपादनीयपरितोषः समग्रलोकागाधगाम्भीर्य्यहृदयोपि सुचरितातिशयसुव्यक्तपरमक[ ल्या ] १७ णस्वभावः खिली भूतकृतयुगनृपतिपथ विशोधनाधिगतोदग्रकीर्तिर्द्धर्मानुपरोधोज्ज्वलतरीकृतार्थसुखसम्पदु १८ पसेवानिरूढधर्मादित्य द्वितीयनामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्त - त्पादानुध्यातः स्वयमुपें[ द्र ] १९ गुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञासम्पा[ द ] २० नैकरसतयेवोद्वहन्खेदसुखरतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्पद्व[ शी ] कृतनृपतिशतसहस्रो २१ पजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामिकैर्गुणैस्सहजशक्तिशिक्षावि शेषविस्मापिता २२ खिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मादायानमपाकर्त्ता प्रजोपघातकारिणाम २३ पप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य सँहतारातियक्षलक्ष्मीपरिभोगदक्षविक्रम विक्रम २४ संप्राप्तविमलपात्थि श्रीः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगम २५ विहितनिखिलविद्वज्जनमनः परितोषातिशयः सत्वसम्पदा त्यागौदार्येण च वि[ग] तानुसन्धानशमाहिताराति २६ पक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितग[ ] रविभागोपि परमभ २७ द्वप्रकृतिरकृत्रिम प्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरण पं. २० बषालुन। लाग सहत्रोपजीव्यमान थी पार्थिवश्री : ( पं. २४ ) सुधीना समनारनी भूलथी इरी बार समायो छे, न्यारे मरहनु भई वर्णन छोडी हेवामां आव्युं छे. पं. २५ वयो समाहित. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy