SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ धरसेन ४ थानां ताम्रपत्री अक्षरान्तर पहेलं पतरूं १ ओं स्वस्ति विजयस्कन्धावाराद्भर भरुकच्छवा सकात्प्रसभप्रणतमित्राणां मैत्र काणामतुलवल २ [ सं ]पन्न मण्डलाभोगसंसक्तप्रहारशतलब्धप्रतापात्प्रतापोपनतदानमानार्जवोपार्जिता ३ नुरागादनुरक्तमौलभृत श्रेणीब लावाप्तराज्यश्रियः परममाहेश्वरी भटाकादव्यवच्छिन्न राजव ४ शॉंन्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खङ्गद्वितीयबाहुरेव समद ५ परगजघटास्फोटनप्रकाशितसत्व निकषः तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्त पादनखरश्मि ६ सँहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालन प्रजा हृदयरञ्जनान्वर्थराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्य्य ७ बुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृणव ८ दपास्ताशेषखकार्य्यफल प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पाद चारीव सकलभुवन ९ मण्डलाभोगप्रमोदः परममाहेश्वरः श्री गुहसेनस्तस्य सुतस्तत्पादन खमयूखसन्तानविसृतजाह्नवीजलौघ १० प्रक्षालिताशेषकल्मषैः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामि[ कै ]र्गुणैस्स ११ हजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयता धर्मदायानामपाकर्त्ता १२ प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य सँहतारातिपक्षलक्ष्मीपरिभोगद[ क्ष ]विक्र १३ मो विक्रमोपसंप्राप्तविमलपात्थििवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्द १४ नात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्कुण्डलः समरशतविजयशोभासनाथमण्डला Jain Education International [] द्युतिभासुरतरान्स पं. ८ फलः पं. १४ वरांस. For Personal & Private Use Only १८५ www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy