SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ वलभी दानपत्रनुं गोपनाथमाथी मळेलुं पहेलुं पतरूं अक्षरान्तर १ ओं स्वस्त वलभतः प्रसभप्रणतमित्राणा मत्रकाणामतुलबलसम्पन्नमण्डलाभाग ससक्त प्रहारशतलब्ध२ प्रतापात्प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावाप्तरा ज्यश्रियः परममाहे३ श्वरश्रीभादव्यवच्छिन्नराजवशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकस्मपः शैशवात्प्रभृति खड्गद्विती४ यबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रणतारातिचूडारन प्रभाससंक्तपा५ दनख[ र ]श्मिसँहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरज नान्वर्थराजशब्दो रूपकान्तिस्थैर्य्यगा६ [ म्भी ] यं बुद्धिसम्पाद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधनशानतिशयानः शरणागताभयप्रदानपरतया तृ७ णवदपास्ताशेषस्वकार्यफलप्रर्थनाधिकार्थप्रदानानन्दितवद्वत्सुहृत्प्रणयिहृदयः पा दचारीव सकलभु८ वन[ म ]ण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनख[ म] युखसन्तानविसृतजाह्नवी९ जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामिकै१० [र्गुणै ]स्सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टा नामनुपालयिता धर्मदाया११ नामपाकर्ता प्रजोपधातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरकाधिवासस्य सँह तारातिपक्षलक्ष्मीप१२ रिभोगदक्षविक्रमो विक्रमापसंप्रसविमलपार्थिवश्रीःपरममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः १३ सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमग्रदिमण्डलः समरशतविजयशो भासनाथमण्डलाय.. १४ यतिभासुरतरान्सपीठादूढगुरुमनोरथमहाभारः सर्वविद्यापरावरविभागाधिगमविम लमतिरापि पं. १ पांच्या ओं स्वस्ति वलभीतः; मित्राणां मैत्र भने मण्डलाभोगसंसक्त-५. २ भान आ नुरागा ना भने मौल नौ औ भूसा/२या छ. पं. ४ वंशान ने। आ भूसा गया छ. ५. ४ प्रकाशित न आ पा छे. वाय। निकषस्तत्प्र. पं. ७ वाया फलः प्रार्थना सन विद्वत. पं. ८ प्रमोदः नामो भूसा गयो छे. पं. ११ उपप्लवानां मनुस्वार य मु छे; वांया रेकाधिवासस्य- १२ वां। विक्रमोपसंप्राप्त. पं. १४ यि युतिभासुरतरास; भासुरतरन्सा भासुरेतरान्स, नाभाय छे. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy