SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ शीलादित्य १ लानां ताम्रपत्रो १३१ अक्षरान्तर . पतरूं पहेलु १ ओ स्वस्ति विजयस्कन्धावाराद्वलभीप्रद्वारहोम्बवसकात्प्रसभप्रणतां मित्राणामैत्रका णामतुलबलं २ संपन्नमण्डलाभोगसंसक्तप्रहारशतलद्धप्रतापात्प्रतापोपानतदानमानार्जवोपार्जितानुरा ३ गादनुरक्तमौलभृतश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वरश्रीभटार्कादध्यवच्छिन्न राजवंशान्माता ४ पिकचरणारविन्दप्रणतिप्रविधौताशेषाकल्मषः शैशवत्प्रभृतिखगद्वितीयबाहुरेव सम दपरगज ५ घटस्फोटनप्रकाशितसत्वनिकषस्तत्प्रभावप्रणतारातिचूडारलप्रभाससाक्तपादनखर श्मिसंहतिस्सक ६ लस्प्रितिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरन्जनान्वर्थराजशब्दः रूपकान्तिस्थै यंगाम्भीर्य ७ बुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदशगुरुधनेशानतिशयानश्शरणागताभयप्र दानपरतया ८ तृणवदपास्ताशेषस्ककार्य्यफलप्रार्थनधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचरीव सकल९ भुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूख सन्तानविसृत १० जाह्नवीजलौघप्रक्षालिताशेषकाल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादि वाशतस्स ११ रभसमाभिगामिकैगुणैस्सहजशक्तिशिक्षाविशेषविस्मापितखिलबलधनुर्द्धरः प्रथमन रपातिसम १२ तिसृष्टानामनुपालयितधर्मदायानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्श यिता श्रीसरस्व १३ त्योरेकधिवसस्य संहतरातिपक्षलक्ष्मीपारिभोगदक्षविक्रमोपसंप्राप्तविमलपार्थिवश्रीः पर १४ ममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुद्ध्यातस्सकालाजगदनन्दनात्यद्भुतगुण समुदयस्थगतिसम पं.१ पाया ओं; वास; प्रणतामित्रा.पं. २ वांया संसक्त; लब्ध; पोपनत ५.४ पायो पितृ; प्रविधौताशेष; शैशवात्प्र. पं. ५ या संसक्त, ५. १ या स्मृति; रञ्जना; शब्दो. ५.८ पायो फल, प्रार्थनाधि; चारीव. पं. १० वांन्यो कल्मषः; वाश्रित ५. ११ वांया कैर्गुण, ताखिल; बल 6डी नांजा. नरपति.पं. १२ वाया पालयिता. ५. 13वांया रेकाधिवासस्य; संहताराति: परिभोग. ५.१४ वाया सकलजगदान, ४६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy