SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ शीलादित्य १ ला उर्फे ( धर्मादित्य ) नां बे ताम्रपत्रो १२७ पतरूं बीजूं २० सर्वानेवायुक्तकविनियुक्तकद्राङ्गिकमहत्तरचाटभटकुमारामात्या( दीन )न्यांश्च यथाभिसंबद्धयमान२१ कान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो पुण्याप्यायनायानर्तपुर विनिर्गतवलभी२२ वास्तव्यभरद्वा( ज )सगोत्रच्छान्दोगकौथुमसब्रह्मचारिब्राह्म( ण )भट्टगुहपुत्रभट्टिन (1)ह्मणे राज्ञी जञ्जि(?) २३ कापादीयकाल सामकग्रामे पूर्वोत्तरसीम्नि (पु)यमित्रग्रामनिवासिपिप्पलस कक्षेत्रात्कर्ककसत्कक्षेत्त्रा२४ चापरतः मिश्रणसत्कक्षेत्रादुत्तरतः तथा दूषकसत्कक्षेत्रान्मण्णकसत्कक्षेत्राच्च पूर्वतः चोट्टिया२५ नकग्रामसीम्नि कुटुम्बिवत्सप्रत्ययक्षेत्वादक्षिणतः सीहदत्तप्रत्ययपादावर्तशतं विंशोत्तरं अपरो२६ तरसीम्नि सीहदत्तप्रत्यया एव षोडशपादावर्तपरिसरा मोचनिका संश द्वितवापी । एव२७ मेतद्वापीक्षेत्रं सोद्रङ्ग सोपरिकरं सवातभूतप्रत्यायं सधान्यहिरण्यादेयं सदशापराधं सोत्य २८ धम[ [* ]नविष्टीकं सर्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रचदेवब्रह्मदेयवर्जितं मु( भ )मि२९ च्छिद्रन्यायेनाचन्द्राकार्णव क्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रान्वयभोग्य मुदकातिसग्नें३० ण धर्मदायतया निसृष्टं यथास्योचितया ब्रह्मदेयस्थित्या भुजंत कृषत कर्ष यतः प्रदिशतो वा न कै३१ श्चिव्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यानित्यान्यैश्वव्ण्यस्थ (स्थि )रं मानुष्यं सा३२ मान्यञ्च भूमिद * नफलवमगच्छाद्भिरयमस्म दाया( यो )नुमन्तव्यः परिपाल यितव्यश्चेति ॥ बहुभिर्वसुधा ३३ भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानि (नी )ह दारिद्रयभयानरे ३४ न्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधु पुनराददीत् ॥ षष्ठिं वर्ष३५ सहस्राणि स्वर्गे मोदेत( मोदति ) भमिदः आच्छेत्ता चानुमन्ता च ताम्येव नर___के वसेत् ॥ दूतकश्चात्र भट्टादित्ययशाः [*] ३६ लिखितं सन्धिविग्रहाधिकृतदिविरपतिवत्रभट्टिना ॥ सं २०० ८० ७ मार्गशिर व ७ ॥ स्वहस्तो मम ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy