SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १२६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलं १ [ओं स्वस्ति वलभीतः प्र सभप्रणतामित्राणां मैत्रकाणामतुलवलसंपन्नमण्ड[ ला] भोगसंसक्तप्रहारशतलब्धप्रताप. २ [ प्रतापोपनतद ]नमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावाप्तराज्य___ श्रियः परममाहेश्वर३ [ श्रीभटादियव ]च्छिन्नराजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेष___ कल्मषः शैशवात्प्रभृति खड्ग४ [ द्वितीयबाहुररेव समद परगजघटा[ स्फो टनप्रकाशितसत्त्वनिकषस्तत्प्रभावप्र णतारातिचूडारत्नप्रभा५ [ संसक्तपादनखरश्मि सङ्घतिस्सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदय रंजनान्वर्थराज६ । शब्दः रूपकान्तिस्यै ]य॑धैर्यगाम्भीर्य्यबुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदधि [त्रिद ] शगुरुधनेशान७ (तिशयानः शरणाग )ताभयपदानपरतया तृणवेदपास्ताशेषस्वकार्य( फ- )ल (:* ) प्रार्थनाधिकार्थप्रदाना८ (नन्दितविद्वत्सुहृत्य )णयिहृदयः सकलभुवनमण्डला(भोगप्र)मोदः परममाहेश्वरः ९ (श्रीगुहसेनस्तस्य सु )तस्तत्पादनखमयूखसन्तान( वि )सृतजाह्नवीजलौघ(प्र क्षालि )ताशेषकल्मषः प्रणयि१० ( शतसहस्रोपजीव्यमा )नसम्पपलोभादिवा(श्रितः स )रभसमाभिगा(मिकैर्गु) णैस्सहजशक्तिशिक्षाविशे११ ( षविस्मापिताखिलबलधनुर्द्धरः प्रथमनर )पतिसमतिसृष्टानामनुपा( ल )यिता धर्मदायानामपा. १२ ( कर्ता प्रजोपघातकारिणामुपप्लवानां दर्श )यिता श्रीसरस्वत्योरेकाधिवा( स- ) __ स्य संघतारातिपक्ष१३ ( लक्ष्मीपरिभोगदक्षविक्रमो विक्रमोप )संप्राप्तविमलपार्थिवश्रीः परममाहे (श्वरः श्रीधर )सेनस्त१४ ( स्य सुतस्तत्पादानुध्यातःसकलज )गदानन्दनात्यद्भुतगुणसमुदयस्थगि ... ... १५ ... ... प्रद्युतिभासुरतरान्सपीठोदूढगुरुमनोरथम ... ... .... १६ ... ... पिसवतस्सुभाषितलवेनापि सुखोपपा..... ... १७ ... ... योपि सुच ... ... ... १९ ... ... ... ... (श्रीशीलादित्यः कुशली ) For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy