SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १२५ गुजरातना ऐतिहासिक लेख अक्षरान्तर १ युक्तकद्रागिकमहत्तरचाटभटकुमारामात्यादीनन्यांश्च यथाभिसम्बद्धयमानकान्स .... २ त्यस्तुवस्संविदितं यथा मयो मतापित्रोः पुण्याप्यायनाय वंशकटप्रति .... ३ रितविहारनिवासिचतुर्दिगभ्यागता-भिक्षुसंघस्य चीवरपिण्डपातश .... ४ [ ग्लानप्र ]त्यय[ भैषज्यपरिष्कारार्थं बुद्धानाञ्च भगवतां गन्धधूपपुष्पमाश्य दीपतैल[ द्यु ]पयो .... ... ५ रस्य खण्डस्फु[ टि ]तप्रतिसंस्काराय कल्पिकारपादमूलप्रजीवनाय चै .... कपथके ... ... ६ सोद्रङ्गस्सोपरिकरस्सवातभूतप्रत्यायस्सधान्यहिरण्यादेयस्सदशापराधस्सोत्पद्य । मान ]वि .... ..... ७ [ ज ]कीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयवर्जितः भूमिच्छिद्रन्याये [ नाचन्द्रा ] ... .... ८ [ ति ]सरित्पर्वतसमकालीनः अव्यवच्छिन्नभो[*] धर्मदायतया निसृष्टः यत उचितया देवब ... ... ९ स्थित्या (ज्यमनकः न कैश्चित्परिपन्थनीयः आगामिभद्रनृपतिभिरप्यस्मद्वं शजैरन्यैर्वा अ ... ... १० [श्र ]वाण्यास्थिरं मानुष्यं सामान्यञ्च भूमिदानफलमवगच्छद्भिरयमस्मदायो नुमन्तव्यः ... ... ... ११ ... ... ति ॥ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य ... ... १२ ... निह दारिद्यभयानरेन्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रतिमा... १३ ... धुxपुनराददीत ॥ पंप्टि वर्षसहस्राणि स्वर्गे मोदेत भूमिदः आ ... ... १४ ... ... नरके वसेत् ॥ दूतकश्चात्र भट्टादित्ययशाः ॥ लिखितं सन्धि ... ... १५ सं २०० ८० ६ श्रावण व ७॥ ॥ स्व ... ... १ वाया नन्यांश्च २ वाया माता 3 ५५नु नाम [ ५] खाय ? ४ वाया भुज्यमानकः ५ 4 षष्टिं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy