SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ११३ शीलादित्य १ लानां पालिताणानां ताम्रपत्रो . १६ सर्वविद्यापरावरविभागाधिगमविमलमतिरपि सर्वतस्सुभाषितलवेनापि सुखोपपाद नीयपरि२७ तोष[ :* ]समग्रलोकागाधगाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याण स्वभावः खिलीभू१८ तकृतयुगनृपतिपे( प )थ विशोधनाधिगतोदग्रकार्तिर्द्धम्ानुपरोधो[ न्* ज्वल ज्वलतरीकृतार्थ अक्षरान्तर* ( सवत् २८६ वैशाम 4 ) पतरूं बीजें १ सुखसंपदुपसेवानिरुढधाद्वित्यदितीयनामापरममाहेश्वरः श्रीशिला२ ... युक्तकविनियुक्तक ... महात्तरा ... ... दीनन्या ... ... ... ... ३ ... समाज्ञापयत्यस्तुवस्संविदितं यथा मया मातापितृ( पुण्या )प्ययनाय४ ... करितविहारनिवासिचतुर्दिगभ्यागतार्याभिक्षुसंघस्यचीवरपिण्डपातशयनासन. ५ परिष्कारार्थबुद्धानाश्च भगवतां गन्धधुपपुष्पमाल्यदीपतैलाधुपयोगार्थविहारस्य च खण्डस्फुटितप्रतिसं६ स्काराय पालतीरोलझे [ ? ]रक्षरपुत्र[ ? ]ग्रामे नद्युत्तरतटे ... ... ... ... ७ क्षेत्रं तथोद्रपद्रकग्रामे ... ... ... ... ... ... क्षेत्रं सोदृङ्गं सोपरिकरं १५ दूतक : ] पुत्रभट्टादित्ययशाः लिखितं संधिविन ... ... ... ... ... ... १६ ... ... ... सं २८६ वैशाख व ६ ॥ ... ... ... ... ... ... ... स्वहस्तो म . *. . al. १ . ४६ मी त३ . भांडा२:२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy