SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ धरसेन २ जानां ताम्रपत्रो पतरूं बीजें १ प्तविमलपार्थिवश्रीः परममा(हेश्वरो) महासामन्तमहाराजश्रीधरसेन कुशली सर्वानेव स्वानायुक्तकद्राङ्गिकमहत्तरचाट ( भट)- - - - - * २ ध्रुवाधिकारणिकविषयपतिरा(ज )स्थानीयोपरिककुमारामात्यहस्त्यश्वारोहादीनन्यांश्च __ यथासंबध्यमानकान्समाज्ञापयत्यस्तु वस्संवि३ दितं यथा मया मातापित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषित __फलावाप्तये वलभ्यां आचार्य्यभदन्तस्थिरमतिकारितश्रीबप्पपादीय४ विहारे भगवतां बुद्धानां पुष्पधूपगन्धदीपतैलादिक्रियोत्सर्पणार्थं नानादिगभ्या गता-भिक्षुसङ्घस्य च चीवरपिण्डपातग्लानभैषजाद्यर्थ विहारस्य च ख५ ण्डस्फुटितविशीर्णप्रतिसंस्कारणार्थ हस्तवमाहरण्यां महेश्वरदासेनकग्रामधाराखेट स्थल्यां च देवभद्रिपल्लिकाग्रामौ सोहङ्गौ सोपरिकरौ सवा६ तभूतप्रत्यायसधान्यभागभोगहरण्यादेयौ सोत्पद्यमानविष्टिकरौ सदशापराधौ सम स्तराजकीयानामहस्तप्रक्षेपणीयो भूमिच्छिद्रन्या( येन ) ७ आचन्द्रार्कार्णवसरित्क्षितिस्थितिपर्वतसमकालीनौ उदकातिसम्र्गेण देवदायौ निसृष्टौ यत उचितया देवविहारस्थित्या भुंजतः कृष ( तः) ८ कर्षयतः प्रतिदिशतो वा न कैश्चिद्व्याघाते वर्तितव्यौ आगामिभद्रनृपतिभिरस्मद्वं शजैरन्यानित्यान्यैश्वर्याण्यस्थिरां मानुष्यं सामान्यं च ( भूमि ) ९ ( दानफल ) मवगच्छद्भिरयमस्मदायोनुमंतव्यः परिपालयितव्यश्च यश्चैनमाच्छि न्यादाच्छिद्यमनां वानुमोदेत स पञ्चभिर्महापा( तकैः) १० (स्सोप) पातकैस्संयुक्तः स्यात् इत्युक्तं च भगवता वेदव्यासेन व्यासेन ।। । षष्टिवर्षसहस्राणि स्वगर्गे मोदति भूमिदः । आच्छेत्ता चानुमन्ता च (तान्येव नर.) ११ के वसेत् ॥ बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिः तस्य तस्य तदा फलम् ॥ अनोदकेष्वरण्येषु ( शुष्ककोटर- ) १२ वासिनः कृष्णसर्पा हि जायन्ते धर्मादायापहारकाः ॥ स्वदत्तां परदत्ता वा यो __ हरेत वसुन्धरां । गवां शतस( हस्रस्य हन्तुः प्राप्नोति ) १३ किरिवषम् ।। यानीह दारिद्रभयानरेन्द्रर्द्धनानि धर्मायतनीकृतानि । निर्माल्य वान्तप्रतिमानि तानि को नाम ( साधुः पुनराददीत ) १४ लक्ष्मीनिकेतं यदपाश्रयेण प्राप्तो...... कोभिमतं नृपार्थं। तान्येव पुण्यानि विव र्द्धयेथा न हापनीयो ह्युपकारिपक्षः ॥ १५ स्वहस्तो .... मम .... महाधिराजश्रीधरसेनस्य दूतकः सामन्तशीलादित्यः । १६ लिखितं .... सन्धिविग्रहाधिकरणाधिकृतदिवीरपतिस्कन्दमटेन । सं २६९ चैत्र ब २॥ ૫. ૧ અક્ષરો ૯-૧૨ અને ૧૬-૧૭ તદ્દન ઝાંખા છેપં. ૨ અક્ષરે ૧૧-૧૪ અને ૧૫–૧૮ તદ્દન ઝાંખા છે. ૫. ૩ અક્ષરો ૯-૧૬ બિકુલ ઝાંખા છે. ૫. ૪ અક્ષરે ૧૧-૧૮ ઘણાજ ઝાંખા છે અને 12 संशयवाणा छे.पं. ५ वायो दासेनग्रामो पल्लिकाग्रामो. ५.६ पाय हिरण्या. पं. ७ वाया कालीनावु पं. वाय वर्तितव्यं. स्थिरं. पं. वायो च्छिद्यमान, ५. 11 वाय। अनुदकेष्व. ५.११ पाये। दिविर. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy