SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलं १ स्वस्ति विजयस्कन्धावारा(त्) भद्रोपात्त-वास[ कात् ] प्रस[ प्रणतामित्राणां मैत्र काणा* ]मतुलबलसपन्नमण्ड[ ला भोगसंसक्तसंप्रहारशतलब्ध[ प्रताप प्रता]२ [पोपनत ]दानमानार्जवोपार्जितानुरागानु[ रक्तमौल ]भृत [ मित्र ] श्रेणीबला वाप्त परममोहश्वरः श्रीसेनापती भटार्कस्तस्य सुत [स्तत्पा] दरजो [रु] ण३ नतपवित्रीकृतशिराः शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनखपति-दीधितिः __ दीनानाथकृपणजनोपजीव्यमानविभवः परममा४ हेश्वरः श्रीसेनापतिधरसेनः तस्यानुज स्तत्पाद प्रणामप्रशस्ततरविमलमणि__ मन्वादिप्रणीतविधिविधानधर्मा धर्मराज इवविनयविहित ५ व्यवस्थापद्धतिरखिलभुवनमण्डलाभोगैकस्वामिना परमस्वामिना स्वयमुपहित राज्याभिषेकमहाविश्राणनावपूतराज्यश्रीः परमसाहे६ श्वरः महाराजश्रीद्रोणसिङ्घ सिङ्घ इव तस्यानुजस्स्वभुजबलपराकमेण परगज घटानिकानामेकविजयी शरणैषिणां शरणमवबोद्धा ७ शास्त्रार्थतत्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफलभोगदः परम भागवतः महाराजश्रीधवसेनस्तस्यानजः ८ [ तच्च ]रणारविन्दप्रणतिप्रविधौतावशेषकल्मषःसुविश्रुद्धस्स्वचरितोदकप्रक्षालिता शेषकलिकलङ्कप्रसभनिर्जितारातिः ९ --(प ) रमादित्यभक्तः श्रीमहाराजधरपट्टः तस्य सुतस्तत्पादसप-- वाप्तपुण्योदयश्शैशवात्प्रभृतिखड्गद्वितीबाहुरेव सम१० ( दपर ) गजघटास्फोटनप्रकाशितसत्वनिकषस्तत्प्रतापप्रणतारातिचूडारत्नप्रभासं सक्तसव्यपादनखपति दीधितिः सकलस्मृति११ प्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्वर्थराजशब्दः रूपकान्तिस्थैर्यधैर्यबु द्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरु१२ धनेशानतिशयानः शरणागताभय (प्रदान ) परतया तृणवदपास्ताशेषस्वकार्य्यफल: प्रार्थनाधिकार्थप्रदानानंदितविद्वत्सुहृ ( प्रण). १३ यिहृदयःपादचारीव (सकलभुवनमण्डलाभोगप्रमोदः) परमाहेश्वरी महाराजश्री सेनः तस्य सुतस्तत्पादनख ( मयूखसंतान )१४ ( विसृत ) जान्हवीजलौघप्र (क्षालिताशेषकल्मषः प्रण ) यिशतसहस्रोपजी. ___व्यमानभोगसंपद्रूपलो ( भा) दिवाश्रितस्सरसमाभिगामिकैर्गुणैः १५ सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपा___ लयिता (ध ) मदायानामपकर्ता प्रजो१६ पघातकारिणामुप ( प्लवा ) नां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहताराति पक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपसंप्रा*११-१४ अक्षरे। संशयवाणा छ. ५. १ पायो संपन्न. ५. ४ वाया मौलिमणि. ५. पाय द्रोणसिंह सिंह. ५.७ पाया तत्वाना. ५. १० पाया सत्त्वनिकष. पं. ११ धैर्य पछी गाम्भीर्य मे। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy