SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख २७ हस्तप्रक्षेपणीयं भूमिच्छिद्रन्यायेन उन्नतनिवासी [ सि ] वाजसनेयी[ यि ] कण्ववत्ससगोत्रब्राह्मणरुद्रभूतये बलिचरुवैश्व२८ देवामिहोत्रातिथि पञ्चमहायाज्ञिकानां क्रियाणां समुत्सर्पणार्थमाचन्द्राणिव सरित्क्षितिस्थितिसमकालीनं पुत्रपौ२९ त्रान्वयभोग्यं उदकसर्गेण निसृष्टं[ । ] यतोस्योचितया ब्रह्मदेयस्थित्या भुंजतः कृषतः कर्षयतः प्रदिशतो वा ३० न कैश्चित्प्रतिषेधे वर्तितव्यम् [। ] ( आ ) गामिभद्रनृपतिभिश्चास्मद्वंशजैरनि त्यान्यश्वर्याध्यस्थिरम् मानुष्यं सामान्यं च भूमि३१ दानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्च[ । ] यश्चैनमाच्छि द्यादाच्छिद्यमानं वानु३२ मोदेत स पञ्चभिर्महापातकै( : ) ॥ सोपपातकै[ : ] ॥ स ( सं )युक्तस्स्यादि त्युक्तं च भगवता वेदव्यासेन व्यासेन ॥ (।) ३३ षष्टिं वर्षसहस्राणि स्वगर्गे तिष्टति भूमिदः आच्छेत्ता चानुमन्ता च । तान्ये व नरके वसेत् ॥ पूर्वदत्तं ३४ ......... द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर ॥ ( १ )मही म् ]महिमतांश्रेष्ठ ॥ दानाच्छेयोनुपालनम् ॥ बहुभिर्वसुधा भुक्ता ३५ ........... राजभिस्सगरादिभिः ॥ (।) यस्य यस्य यदा भूमिः तस्य तस्य तदा फलमितिः । । (॥) लिखितं स्[ आ ]न्धिविग्रहिक स्कन्दर्भटेन ॥ ३६ स्वहस्तो मम महाराजश्रीधरसेनस्य ॥ र्दू चिबिर[ : ] सं २००, ५०, २, वैशाख ब १०, ५ [॥] ૧,૨, આ બન્ને જગ્યાએ વિસર્ગને બદલે વિરામચિહ્ન કરેલ છે. ૩ છંદ અનુષ્યપ શેક આ અને પછીના भन्ने समां. ४,५, मनमाय विशमाथिहनी १३२ छे. वांया इति ७ भेरे। शासनम् ८ मेट: दूतक: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy