SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ गुहसेननां ताम्रपत्रो १४ दपास्ताशेषस्वकार्यफल: पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीमहारा १५ जगुहसेनः [ ॥ ] तस्यसुतस्तत्पादनखमयूख संतान निवृत्त जाह्नवीजलो [ लौ ] - विक्षालिताशेषकल्मषः प्रणयिशत १६ सहस्त्रोपजीव्यभोगसंपत्रूपलोभादिवा [ श्रि ]तस्सरसमाभिगामिकैर्गुणैः सहजशक्तिशिक्षाविशेषविस्मा १७ पिताखिलधनुर्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयित्वा धर्म्य[[ ] दायानमपाकर्त्ता १८ प्रजोपघाटकारिणामुपप्लवानाम् दर्शयित्वा श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपतरूं बीजुं १९ पक्षलक्ष्मीपरिक्षोभक्षविक्रमः क्रमोपसंप्राप्त विमलपात्थििवश्रीः परममाहेश्वरः महाराज२० श्रि (श्री) धरसेनः कुशली सर्व्वानेवायुक्तकविनियुक्तकद्राङ्गिक महत्तरचाटभटध्रुवा - धिकरणिकदण्डपाशिक २१ राजस्थानीयकुमारामात्यादीनन्यांश्च यथासंबध्यमानकान् समाज्ञापयत्यस्तु वः संविदितं यथा मया माता २२ पित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तये अन्तरत्रायां शिवकपद्रके वीरसेन २३ दन्तिकप्रत्ययपादावर्चशतं एतस्मादपरतः पादावर्त्तः पञ्चदश तथा अपरसीम्नि स्कम्भ सेनप्रत्ययपादावर्त्तशतं विंशाधिकं ' २४ पूर्व्वसीम्नि पादावर्त्तदश डोम्भिग्रामे पूर्व्वसीम्नि वर्द्ध किप्रत्ययपादावर्त्त नवति[:] वज्रग्रामे परसीम्नि ग्रामशिखरपादावर्त्ततं २५ वी ( ? ) कि ( ? )* दिनमहत्तरप्रत्यया अष्टाविंशति पादावर्त्तपरिसरा वापी | भुम्भुसपद्रके कुटुम्वि( म्बि ) बोटकप्रत्यया [ च ] पादावर्त्तशतं २६ वापी च । एतत्सोद्रङ्गं सोपरिकरं सवातभूतधान्यहिरण्यादेयं सोत्पद्यमानविष्टी[ष्टि ] कं समस्तराजकीयानाम ૧ ઝરના દાનપત્રમાં આંહી રોય પાઠ છે. ૨ આ વિસર્ગ ઉપરના સ્થાને લીધે જરા નીચે લખવામાં આવેલ છે. ૩ આ દશ અક્ષરા પ્રથમ કાંઈ ક્રાર્યુ હતું તેના ઉપર ફરીથી કાતર્યાં છે. ૪ આ બન્ને અક્ષશના સ્વર ચાખ્ખા છે, પણ વ્યજના શ ંકાવાળા છે. ત્રાંબામાં કાંઇક દોષ હાવાથી વ્યંજન કાતરેલા નથી. Jain Education International ८६. For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy