SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख पतरू बीजु १ प्रथमनरपतिसमभिसृष्टानामनुपालयिता धर्म्यदायानामपाकर्ता प्रजोपधातकारिणा २ मुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगद क्षविक्रमः ॥ ३ विक्रमोपसंप्राप्तविमलपार्थि( व )श्री( :) परममाहेश्वरः श्रीमहाराजधरसेन * कुशली सर्वानेवायुक्तकि( क )विनियुक्तक ४ द्रातिकमहत्तरचाटभ( ट )ध्रुवाधिकरणिकदण्डपाशिकराजस्थ ( स्था )नीयकुमारा मात्यादीनन्यांश्चयथासंबध्यमानकान् ५ समाज्ञापयत्यस्तु व( : ) संविदितं यथा मया मातापित्रोः पुण्याप्यायनायात्मनाश्चै हिकामुष्मिकयथाभिलषितफलावाप्तये ६ वहपलिकस्थल्यां डामरिपाटकग्रामे पूर्वेसीम्निक्षेत्रपादावर्तषष्टि( : ) साङ्गा सपरिकरा सवातभूत ७ धाण्या( न्य )हिरण्यादेया सोत्पद्यमानविष्टिकासमस्तराजकीयानामहस्तक्षेपणीया भूमिच्छिद्रन्यायेन छन्दोग ८ सब्रह्मचारिकश्यपसगोत्रात्मणविशाखबप्पाभ्यांबलिचस्वैश्वदेवाग्निहोत्रातिथिपञ्चम हायाज्ञिकानांक्रियाणां ९ समुत्सर्पणार्थमाचन्द्राणिवसरित्क्षितिस्थिस्ति( ति )समकालीनं पुत्रपौत्रान्वयभो ग्याउदकसग्गेण ब्रह्मदेये १० निसृष्टायतोस्थोचितया ब्रह्मदेयस्थित्या मुंजतः कृषतः कर्षयतो ब्या(वा)न कैश्चि त्प्रतिषेधे वर्तितव्य ११ मागमिभद्रनृपतिभिश्चास्मद्वंशजैरनित्यान्यैश्वव्ण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिः(श्च ) १२ अयमस्मदा( हा )योनुमन्तव्य(:) परिपालयितव्यश्चयश्चनमाच्छिद्यादाच्छिद्यमा वानुमोदेत सपञ्चभिर्महापातकैः सोपपात १३ कै(:) संयुक्तः स्यादित्युक्तंच भगवता वेदव्यासेन व्यासेन पष्टिवर्षसहस्राणि स्वर्गे तिष्ठतिभामिदः आच्छत्ता चानुमन्ता च । १४ तान्येव नरके वसेत् । विंध्याटवीप्वतीयासु शुष्ककोटरवासिनः कृष्णायोहि जाय न्ते भूमिदायहरानराः पूर्वदतां द्विजा१५ तिभ्यो यत्नाद्रक्षयुधिष्ठिर महीं महिमतां श्रेष्ठ दानाच्छेयोनुपालन बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य १६ यदा भूमिः तस्य तस्य तदा फलं । यानीहदारिद्रगयान्नरेद्रर्धनानि धम्मायतनीकृ तानि निर्माल्यवान्तप्रतिमानि । १७ तानि को नाम साधुः पुनरावदीत इति ॥ लिखितं सन्धिविग्रहाधिकृतस्कन्दम टेन ॥ सं. २५२ वैशाख बहु १ . १८ स्वहस्तोमम महाराजश्री धरसेनस्य ॥ १. निर्विरः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy