SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ( समदपरगजघटास्फोटनप्रकाशित ) स त्वनिकषः तत्प्रभावप्रणतारातिनू (डा रत्नप्रभा संसक्तपादनखरश्मि )२ ( संहतिःस ) कल स्मृतिप्रणीतमार्गसम्यक्परिपालन ( प्रजा रञ्जनादन्वर्थराज शब्दोरूप )३ ( कान्तिस्थैर्यगाम्भीर्य्य ) बुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधने शान( तिशयानः शरणा-) ४ (गता ) भयप्रदानपरतया त्रिणवदपास्ताशेषस्वकार्य्यफलः प्रार्थनाधिकार्थप्रदा नान (न्दितविद्व)५ सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः६ (श्री महा राजगुहसेनः कुशली सर्वानेवायुक्तकविनियुक्तकद्राङ्गिकमहत्तरचाटभ टध्रुवाधिकरणिकदाण्ड७ भोगि( क् ) चोरोद्धरणिकराजस्थानीयकुमारामात्यादीनन्यांश्चयथासंबद्धयमानकान् समाज्ञापयत्यस्तु वस्संविदितं८ वलभीतलसन्निविष्टदुड्डापादकारितदुड्डामहाविहारे नानादिगभ्यागताष्टादशनिका___ याभ्यन्तरशाक्यााभिक्षुसं. ९ घाय ग्रासाच्छादनशय्यासनग्लानप्रत्ययभैषज्याधुपयोगार्थमानुमंजीप्रावेश्यपिएल रुखरीमावेश्यशमीपद्रवाटक म् )१० तथा मण्डलीदेंगे सङ्गमानकं देटकहारे नहीयं । तथा चोस्सरी । रहवैगेत ग्रामचतुष्टयं सोङ्ग सोपरिकरं सवातभूत११ द्यान्यहिरण्यादेयं मोत्पद्यमानविष्टिकं सर्वराजकीयाहस्तप्रक्षेपणीयं भूमिच्छिन्द्रन्या येन मया मातापित्रोरात्मनश्चै( हि )१२ कामुष्मिकयथाभिलषितफलावाप्तये उदकसगर्गेणातिसृष्टं यतो स्योचितया शाक्या. >भिक्षुसंघस्थित( य* )भुंजतः कृषतः क( र्षय )१३ तो वा न कैश्चित्प्रतिषेधे वर्तितव्यमागामिभद्रनृपतिभिश्चास्माद्वंशजैरनित्यान्यधा ण्यस्थिरं मानुष्यं सामान्यं च भूमिदा( न )१४ फलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्च यश्चैनमाच्छिद्यादाच्छि द्यमानं वानुमोदेत स पंचा(प)१५ ( कर्मफल )संयुक्तस्स्यात् त्रय्यांच वर्तमानः पंचभिर्महापातकैस्सोपपातकस्संयु क्तस्यादपिच ॥ यानीह दारिद्रभया( न्न )१६ रेन्द्रर्द्धनानि धर्मायतनीकृतानि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ बहुभिर्वसुधा( भुक्ता राजभि ). २७ [स्स]गरादिभिः । यस्य यस्य यदा भूमिः तस्य तस्य तदा फल मिति ॥ स्वमुखाज्ञा ॥ स्वहस्तो मम महाराजश्री( गुहसेन )१८ [ स्य ]लिखितं संधिविग्रहाधिरणाधिकृतस्कन्दभटेन ॥ सं. २४६ माघ व १ वाय! त्रिणवद नेमले तृणवद २ वाय। एवमेत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy