SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ૨૫૨ ] મહામાત્ય વસ્તુપાળનું સાહિત્યમંડળ [ વિભાગ ૩ (२) प्रधानात्मकत्वे सति (न्या, पृ. १४४)। सांख्यैर्हि कार्य प्रकृतितत्त्वकार्यमेवाभ्युपगम्यते, ततः कार्यकारणयोस्तादात्म्येऽतीन्द्रियकारणात्मकत्वात्कार्यजातस्याप्यतीन्द्रियत्वप्रसङ्गः, वैशेषिकमते तु भेदाभ्युपगमाद यणुकस्याप्रत्यक्षत्वेऽपि तत्कार्यस्योदभूतरूपवत्त्वादिसामग्रीवशात प्रत्यक्षतोपपद्यत एव ।२६ ___ (3) प्रधानस्य विकारो महदिति (न्या, ५. १७१) । सांख्यमते हि प्रकृति म प्रधानापरपर्यायं सर्वोत्पत्तिमत्कारणं प्रथमं तत्त्वमभ्युपगच्छन्ति । तद्विकारमहत्तत्त्वं तस्य चान्तःकरणं चित्तं चेति पर्यायौ तद्विकारतत्त्वं, तत: पंचतन्मात्राणि स्पर्शनादीनि पंचबुद्धीन्द्रियाणि वाक्पाण्यादीनि पंचकर्मेन्द्रियाणि मनश्चेति । अत एव महदहङ्कारमनःसहितैर्बुद्धिकर्मेन्द्रियैस्त्रयोदशेन्द्रियाण्युपपद्यन्ते ।२७ (२) योग (१) क्लेशकर्मेति (न्या, पृ. ५८) । अविद्या-अस्मिता-रागद्वेषाभिनिवेशाः क्लेशाः, कर्माणि योगादीनि, विपाका जात्यायुदुर्भागाः, आशया धर्माधर्मसंस्काराः । संस्काराणां तु केवलानामाशयत्वे कर्मशब्देन धर्माधर्मयोरभिधानम् ।२८ (3) भीमांसा अने तेनी Anil (१) शब्दस्य हि निजम् (-या, पृ. २११) । शब्दस्य हि निजमिति वैशेषिकभट्टमते सामान्य प्रभाकरमते तु स्वरूपमेवेति ।२४ (२) अत्रैके वदन्ति (-413, पृ. २१७) अत्रैके इति स्वतःप्रामाण्यवादिनो जैनभट्टबौद्धादयः, भाट्टादयो हि ज्ञानमेव प्रमाणमाहुः, वैशेषिकास्तु ज्ञानं धूमचक्षुरादिकमज्ञानं च प्रमाणमाहुरित्यज्ञानरूपप्रमाणाभिप्रायेणाह-प्रामाण्यमेव तावदिति ।३० (3) तत्कि स्वतो ज्ञायते (-या, पृ. २१८)। भट्टाभिप्रायेण यस्मादेव ज्ञाततादेर्शानं ज्ञायते तस्मादेव स्वकीयात्प्रामाण्यमपि ज्ञायत इत्यत्र स्वशब्दः आत्मीयवचनः बौद्धप्रभाकरमते तु ज्ञानस्य ૨૬. એ જ, પત્ર ૫૩ ૨૭. એ જ, પત્ર પ૬ २८. से ०१, ५ ७ २८. से , ५त्र ६५ 30. येन, पत्र १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005263
Book TitleMahamatya Vastupalnu Sahitya Mandal tatha Sanskrit Sahityama teno Falo
Original Sutra AuthorN/A
AuthorBhogilal J Sandesara
PublisherGujarat Vidyasabha
Publication Year1957
Total Pages328
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy