SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ પ્રકરણ ૬ ] સંસ્કૃત સાહિત્યમાં ફાળા [ १२८ ઉદાહરણ તરીકે, સહસ્રલિંગના કિનારે ઊભા કરેલા સફેદ આરસના કીર્ત્તિ સ્ત‘ભનું એકશ્લેાકી વર્ણન— (१-७५) यस्योच्चैः सरसस्तीरे राजते रजतोज्ज्वलः । कीर्तिस्तभ्भो नभोगङ्गाप्रवाहोऽवतरन्निव ॥ અને ભીમદેવના રાજ્યમાં અહિલવાડની દયાજનક દશાનું રાજલક્ષ્મીએ अरेतुं वर्णन मुण्डेव खण्डितनिरन्तरवृक्षखण्डा निष्कुण्डलेव दलितोज्ज्वलवृत्तवप्रा । दूरादपास्तविषया विधवेव दैन्यमभ्येति गुर्जरधराधिपराजधानी || કાર્ય કુશળ મંત્રી નીમવા માટે લવણપ્રસાદ સમક્ષ સામેશ્વરની દલીલहृप्यद्भुजाः क्षितिभुजः श्रियमर्जयन्ति (२-१०४ ) नीत्या समुन्नयति मन्त्रिजनः पुनस्तान् | रत्नावलिं जलधयो जनयन्तु किन्तु संस्कारमत्र मणिकारगणः करोति ॥ (२-११३ ) રાજનીતિમાં ન્યાયી રીતે વવાની રાજા ખાતરી આપે તેા જ તે મ`ત્રીપદની જવાબદારી સ્વીકારવા તૈયાર છે એવું વસ્તુપાળનું કથન— पुरस्कृत्य न्यायं खलजनमनादृत्य सहजान्नरीन्निर्जित्य श्रीपतिचरितमाश्रित्य च यदि । समुद्धर्तुं धात्री मभिलषसि तत्सैष शिरसा धृतो देवादेशः स्फुटमपरधा स्वस्ति भवते । ( ३-७७ ) શેખના આક્રમણથી ગુરભૂમિમાં પેદા થયેલ ભયનું દબદ વન श्रुतसिङ्घनसैन्यसिंहनादप्रसरा गुर्जरराजराजधानी । हरिणीव हरिन्मुखावलोकं चकितान्तःकरणा मुहुश्चकार ।। गृहमारभते न कोऽपि कर्तुं कुरुते कोऽपि न संग्रहं कणानाम् । स्थिरतां क्वचनापि नैति चेतः परचक्रागमशङ्कया प्रजानाम् ॥ अवधीरितधान्यसंचयानां बहुमानः शकटेषु मानवानाम् । विपदामुदये हि दुर्निवारे शरणं चक्रभूदेव देहभाजाम् ॥ समुपैति यथा यथा समीपं रिपुराजध्वजिनी मदात्तदानीम् । परतः परतस्तथा तथासौ जनता जातभयोच्छ्रया प्रयाति || ( ४-४३ थी ४६ ) ૧૭ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005263
Book TitleMahamatya Vastupalnu Sahitya Mandal tatha Sanskrit Sahityama teno Falo
Original Sutra AuthorN/A
AuthorBhogilal J Sandesara
PublisherGujarat Vidyasabha
Publication Year1957
Total Pages328
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy