SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ६८. ८. ટિપ્પણ ६७. १०. स्वप्नापम-माना समर्थन मारे गुमा दृश्यते जगति यद्यद्ययज्जगति वीक्ष्यते । वर्तते जगति यद्यत्सर्व मिथ्येति निश्चिनु ॥५५॥ इदं प्रपञ्च यत्किचिद्यद्यज्जगति विद्यते । दृश्यरूपं च दृग्रूपं सर्व शशविषाणवत् ।।७५।। भूमिरापोऽनलो वायुः ख मनो बुद्धिरेब च । अहंकारश्च तेजश्च लेोकं भुवनमण्डलम् ॥७६।। તેજોબિ-પનિષદ અ૦ ૫ પૂત અવતરણ ઉપનિષદમાંથી છે. માધ્યમિક કારિકા તથા વૃત્તિમાં પણ આ જ મતલબનું અવતરણ આવે છે – यथा माया यथा स्वप्नो गन्धर्वनगरं यथा । तथोत्पादस्तथा स्थान तथा भङ्ग उदाहृतः ।। મૂલમાધ્યમિકકારિકા ૭. ૩૪. फेनपिण्डोपमं रूपं वेदना बुढापमा । मरीचिसदृशी संज्ञा संस्काराः कदली निभाः ।। मायोपमं च विज्ञानमुक्तमादित्यवन्धुना ।। માધ્યમિકવૃત્તિ પૃ૦ ૪૧ આ પૂર્વપક્ષ ન્યાયસૂત્રમાં પણ છે– स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः। मायागन्धर्वनगरमृगतृष्णिकावद्वा । न्यायसूत्र४.२.३१-३२ ६७. २४. तुसना यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिन यथैव । स्वभावशून्या तु निमित्तभावना तथोपमान् जानथ सर्वभावान् ।। માધ્યમિકવૃત્તિ, પૃ૦ ૧૭૮ ૬૮. ૮. સાપેક્ષ–આ વાદને પૂર્વપક્ષ ન્યાયસૂત્રમાં પણ છે અને તેનું નિરાકરણ પણ ત્યાં ४ छे. गुमा न्यायसूत्र ४. १. 3८-४०. આ વાદનું મૂળ નાગાર્જુનની નિગ્ન કારિકામાં છે? योऽपेक्ष्य सिध्यते भावः तमेवापेक्ष्य सिध्यति । यदि योऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः ।। योऽपेक्ष्य सिध्यते भावः सोऽसिद्धोऽपेक्षते कथम् । अथाप्यपेक्षते सिद्धस्त्वपेक्षाऽस्य न विद्यते । भूसमायभि२ि४। 10. १०. ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005245
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherB J Institute
Publication Year1985
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy