SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ (१६) लोकप्रकाश । [ सर्ग १२ चतुर्दश । अथ त्रयः शेषाः ततः त्रेतौजः यथा पंचदश । यदा तु न किं. चिदवतिष्टते किन्तु सर्वात्मना निर्लेप: एव भवति तदा स कृतयुगः य. था षोडशेत्यादि । लोकमाश्रित्य साद्यन्ता एताः सर्वा अपि स्फुटम् । सायनन्ता विनिर्दिष्टा अलोकापेक्षया पुनः ॥ ७७ ॥ दिशामन्येऽपि भेदाः स्युः नामदिक् स्थापनाख्यदिक् । द्रव्यत्रतापभावप्रज्ञापकाभिधा दिशः ॥ ७८ ॥ यद् द्रव्यस्य सचित्तादेः दिगित्येवं कृताभिधा । सा नामदिग् विनिर्दिष्टा शिष्टैदृष्टजगत्रयैः ॥ ७९ ॥ पट्टादौ चित्रितस्याथ जम्बूद्वीपादिकस्य यत् । दिग्विदिस्थापनं सोक्ता स्थापनाशा विशारदैः ॥ ८०॥ स्यात् द्रव्यदिगागमतो नोआगमत इत्यपि । दिक्पदार्थबुधस्तत्रानुपयुक्तः किलादिमा ॥ ८१ ॥ ये शेषरतो ते ४६पास' याय, भतेर' ये' शेष २९ तातोपरयुउभ' ४उवाय; म यह'ay शेष २ तोते तो ' उपाय भो ५४२'; ५२न्तु ने शेष ४४ न २ ते ते कृतयुग' उपाय, 'स'. त्यादि. ____ या सर्व दिशाये। 'सो' नी अपेक्षाये 'सायन्त'छ; ५२-तु ' ' नामक्षाणे 'साहि मनन्त' छे. ७७ વળી એક બીજી રીતે દિશાઓના સાત પ્રકાર પણ થાય છે, જેમકે (૧) નામદિશા, (૨) स्थापनाहिशा, (3) द्रव्यदिशा (४) क्षेत्रदिशा (५) तापहिशा, (६) माहिशा अने (७) પ્રજ્ઞાપકદિશા. ૭૮ “સચિત્ત, વગેરે કઈ પણ દ્રવ્યનું અમુક દિશા એવું નામ આપવું તેને જિનેશ્વર ભગपाने 'नामहिशा' ही छे. ७६. પદ્ધ વગેરેમાં આળેખીને જમ્બુદ્વીપ આદિકને દિશાવિદિશામાં સ્થાપન કરવા એને સ્થાન नाहिश!'-मेयु नाम "युछे. ८०. श्री द्रव्याहिशा छ मामथी' भने नामथा ' मी हे छ: हिપદને અર્થને બધ હોય પણ એમાં ( ચિત્તની ) ઉપયુકતતા-ઉપગ વર્તતે ન હોય એ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy