SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ (४७४) लोकप्रकाश । [ संग ८ पिशाचास्तत्र सहजसुरूपाः सौम्यदर्शनाः । रत्नाभरणवग्रीवाहस्ताः षोडशधा मताः ॥ ३० ॥ कुष्माण्डा: पटका जोषा अह्निकाः कालका अपि । चोक्षाचोक्षमहाकालास्तथा वनपिशाचकाः ॥ ३१ ।। तूष्णीकास्तालमुखरपिशाचा देहसंज्ञकाः। विदेहाश्च महादेहास्तथाधस्तारका इति ॥ ३२ ॥ सुरूपप्रतिरूपातिरूपा भूतोत्तमा इति । स्कन्दिकाक्षा महावेगा महास्कन्दिकसंज्ञकाः ॥ ३३ ॥ आकाशकाः प्रतिच्छन्ना भूता नवविधा अमी। सौम्याननाः सुरूपाश्च नानाभक्तिविलेपनाः ॥ ३४ ॥ मानोन्मानप्रमाणोपपन्नदेहा विशेषतः । रक्तपाणिपादतलतालुजिव्हौष्टपाणिजाः ॥ ३५ ॥ किरीटधारिणी नानारत्नात्मकविभूषणाः । यक्षास्त्रयोदशविधा गम्भीराः प्रियदर्शनाः ॥३६ ॥ पूर्णमाणिश्वेतहरिसुमनोव्यतिपाकतः । भद्राः स्युः सर्वतोभद्रा; सुभद्रा अष्टमाः स्मृताः ॥ ३७॥ પિશાચનું સ્વાભાવિક સુંદરરૂપ છે, સોમ્ય દર્શન છે, અને એ કંઠ તથા હસ્તને વિષે રત્નના આભૂષણો પહેરે છે. એના સેળ ભેદ છે: કુષ્માંડ, પટક, જોષ, અબ્લિક, કાળ, याक्ष, मक्ष, माण, वनपिशाय, तू, तासभुम२, पिशाय, हे, विद्वेड, महाड तथा मधस्ता२४. 30-3२. ભૂત પણ નવ જાતિના છે. સુરૂપ, પ્રતિરૂપ, અતિરૂપ, ભૂતારમ, કન્દિકાક્ષ. મહાવેગ, મહાઔન્દ્રિક, આકાશક અને પ્રતિછન્ન. એની સુંદર આકૃતિ છે, ઉત્તમ રૂપ છે, અને એ अविविध सातना विलेपन ४३.33-3४. ___ यक्ष तर तना छे: पूर्ण नद्र, माशिम, वतनद, रिमा, सुमनम, व्यति५४भद्र, સર્વતોભદ્ર, સુભદ્ર, યક્ષેત્તમ, રૂપયક્ષ, ધનાહાર, ધનાધિપ તથા મનુષ્યયક્ષ. એ એનું શરીર માનેન્માનના પ્રમાણવાળું છે; એમના હાથપગના તળીઆ, તાળુ, જીન્હા, હોઠ અને નખ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy