SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ: ૧ ૧૮૫ सूत्र Yष्ठ ૧૦૫ ૧૦૯ ૧૪૧ २३ ज्ञानदर्शनचारित्रोपचाराः २४ आचार्योपाध्यायततपस्विशैक्षग्लानगणकुल. २५ वाचनापृच्छानानुप्रेक्षाऽऽम्नायधर्मोपदेशाः २७ बाह्याभ्यन्तरोपध्योः २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधोध्यानम् २८ आमुहूर्तात् २८ आर्तरौद्रधर्मशुक्लानि 30/ परेमोक्षहेतुः ३१ आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय. ३२ वेदनायाश्च उउ विपरीतं मनोज्ञानाम् ३४ निदानं च उ५ तदविरतदेशविरतप्रमत्तसंयतानाम् 35 हिंसानृतस्तेयविषयसंरक्षणेभ्योरौद्रमविरत. ३७ आज्ञाऽपायविपाकसंस्थानविचयायधर्मम. 3८ उपशान्तक्षीणकषाययोश्च उ८ शुक्ले चाद्ये [पूर्वविदः] ४० परे केवलिनः ४१ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपाती. ४२ तत्त्र्यैककाययोगायोगानाम् ४३ एकाश्रयेसवितर्केपूर्वे ४४ अविचारं द्वितीयम् ४५ वितर्कः श्रुतम् ४६ विचारोऽर्थव्यञ्जनयोगसङ्कान्तिः ४७ सम्यग्द्दष्टिश्रावकविरतानन्तवियोजकदर्शन: ४८ पुलाकबकुशकुशीलनिर्ग्रन्थस्नातकानिर्ग्रन्थाः ४८ संयमश्रुतप्रतिसेवनातीलिङ्गलेश्योपपात. ૧૪૨ ૧૪૬ ૧૫૧ ૧૫૩ ૧૫૬ ૧૫૮ ૧૬૨ ૧૬૪ ૧૫ ૧૭ ૧૯ ૧૭૦ १८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005039
Book TitleTattvarthadhigam Sutra Abhinav Tika Adhyaya 09
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherShrutnidhi Ahmedabad
Publication Year1994
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy