SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८४ તત્વાર્થાધિગમ સૂત્ર અભિનવટીકા પરિશિષ્ટઃ૧-સૂત્રાનુક્રમ સુત્ર | आसवनिरोधः संवर | स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः 3 तपसा निर्जरा व सम्यग्योग निग्रहो गुप्तिः ५ | ईयर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गाः समितयः उत्तमः क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रहमचर्याणि धर्मः अनित्याशरणसंसारैकत्वाऽन्यत्वाऽशुचित्वानवासंवरनिर्जरालोकबोधि दुर्लभधर्मस्वाख्याततत्त्वानु मार्गाच्यवननिर्जरार्थपरिषोढव्यापरीषहा:: & | क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवध याचना लाभ. सूक्ष्मसम्परायछद्मस्थवीतरागयोश्चतुर्दशः ११ एकादशेजिने १.२ बादर सम्पराये सर्वे १३ ज्ञानावरणे प्रज्ञाऽज्ञाने १४ दर्शनमोहान्तराययोरदर्शनालाभौ चारित्रमोहेनाग्न्याऽरतिस्त्री निषद्याक्रोश. १६ वेदनीये शेषाः १७ एकादयो भाज्या युगपदेकोनविंशते: सामायिकछेदोपस्थाप्यपरिहारविशुद्धि. १८ अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरि. प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्ग. २१ नवचतुदर्शपञ्चद्विभेदं यथाक्रमं प्राग्ध्यानात् २२. आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्ग. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005039
Book TitleTattvarthadhigam Sutra Abhinav Tika Adhyaya 09
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherShrutnidhi Ahmedabad
Publication Year1994
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy