SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ HTRITERARUnearest ६ श्रीपद्मप्रभजिनस्तुतयः अथ श्रीपद्मप्रभनाथस्य स्तुतिः वर्णेन तुल्यरुचिसम्पदि विद्रुमाणां पुष्पोत्करैः सुरगणेन दिवि द्रुमाणाम् । अभ्यर्चिते प्रमदगर्भमजे यशस्ये 'पद्मप्रभे' कुरुत भक्तिमजेयशस्ये ॥ २१ ॥ -वसन्त टीका पद्मप्रभे भक्तिं कुरुत । प्रमदगर्भ यथा स्यात् । किंभूते जिने ? तुल्या रुचीनां संपद यस्य तस्मिन् । केन समं ? वर्णेन । केषां ? विद्रुमाणां-प्रवालानाम् । पुनः किं ? अभ्यर्चिते । कैः ? पुष्पोत्करैः । केषां ? देवलोकद्रुमाणां (तरूणाम् ) । संसारे न जायते इत्यजः, तस्मिन् अजे । यशसि हितो यशस्यस्तस्मिन् । अजेयश्च ('शंसु स्तुतौ' शंसनीयः शस्यः) शस्यश्च तस्मिन् ॥ २१॥ अन्वयः विठुमाणां वर्णन तुल्य-रुचि-सम्पदि, दिवि द्रुमाणां पुष्प-उत्करैः सुर-गणेन अभ्यर्चिते, अजे, यशस्ये, अजेय-शस्ये 'पद्मप्रभे' भक्ति प्रमद-गर्भ कुरुत । શબ્દાર્થ वर्णन (मू० वर्ण )-वर्णवरे, . पुष्पोत्करैः-साना सामो 43, तुल्य-समान. सुरगणेन-योना समुदाय द्वारा. रुचिति. दिवि (मू० दिव ) स्वर्गभां. तुल्यचिसम्पदिसभान छ शोमानी संपत्ति मेनी द्रमाणां (मू. दुम)-वृक्षाना. सेवा विष. अभ्यर्चिते (मू० अभ्यर्चित)-पूजयेक्षा. विद्रुमाणां (मू० विद्रुम)=५२वाणाना. प्रमद-हर्ष, मानह. पुष्प-सुभ, स. प्रमदगर्भयनी २२ सान: २ तेम. उत्कर-गलो, समूड. । अजे (मू० अज)-नलिम लेना। ૧ આ છંદના લક્ષણ સારૂ જુઓ પૃ૦ ૪-૫. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004891
Book TitleChaturvinshatika
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy