SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्राविकासु धनवपनम् १. श्रावकवद् अन्यूनातिरिक्तमुत्रेतव्यम् । न केवलं सप्तक्षेत्र्यां धनं वपन् महाश्रावक उच्यते, किन्तु अतिदीनेषु अपि निःस्व-अन्ध-बधिर - पंगु रोगार्त्तप्रभृतिषु कृपया केवलया धनं वपन् न तु भक्तया । भक्तिपूर्वकं हि सप्तक्षेत्र्यां यथोचितं दानम् । अतिदीनेषु केवलयैव करुणया स्वधनस्य वपनं न्याय्यम् । त्वविचारितपात्रापात्रम् अविमृष्टकल्पनीय अकल्पनीयप्रकारं निरतिचार सकलव्रतधारी सप्तक्षेत्री लक्षणे क्षेत्रे धनवपनाद् दर्शनप्रभावकतां परमां दधानो दीनेषु चात्यन्त-कृपापरो महाश्रावक शब्देनोच्यते । यः सद् बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् । कथं वराकञ्चारित्रं दुश्वरं स समाचरेत् ।।१२० ।। सर्वविरतिप्रतिपत्तिकलशारोपणो हि श्रावकधर्मप्रासादः । - योगशास्त्र- ३ प्रकाश ૨૦૦ જૈનસંઘના મોભીઓને માર્ગદર્શન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004832
Book TitleJain Sanghna Mobhione Margdarshan
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2005
Total Pages260
LanguageGujarati
ClassificationBook_Gujarati, Society, & Devdravya
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy