SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ-૧ યોગશાસ્ત્રના આધારે સાતક્ષેત્રોમાં ધન વાવવા અંગેના કેટલાક મુદ્દાઓ एवं व्रतस्थितो भक्तन्या सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु महाश्रावक उच्यते ।।११९।। सप्तक्षेत्री जैनबिम्ब-जिनभवन'-आगम-साधु-साध्वी -श्रावक-श्राविका -लक्षणाः । तस्यां 'न्यायोपात्त' - धनं वपन् निक्षिपन्, क्षेत्रे हि बीजस्य वपनं उचितं न अक्षेत्रे, क्षेत्रत्वं च सप्तानां रूढमेव । वपनं च यथोचितस्य द्रव्यस्य भक्तया श्रद्धया - जिनबिम्बे धनवपनम् १. जिनबिम्बस्य सारद्रव्यैविधापनम् २. निर्मितस्य जिनबिम्बस्य शास्त्रोक्त-विधिना प्रतिष्ठापनम् ३. अष्टाभिश्च प्रकारैरभ्यर्चनम् ४. यात्राविधानम् ५. विशिष्टाभरणभूषणम् ६. विचित्रवस्त्रैः परिधापनमिति । ૧૯૨ જૈનસંઘના મોભીઓને માર્ગદર્શન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004832
Book TitleJain Sanghna Mobhione Margdarshan
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2005
Total Pages260
LanguageGujarati
ClassificationBook_Gujarati, Society, & Devdravya
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy