SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ધર્મનાં પદા-ધમ્મપદ न नग्गचरिया न जटा न पङ्का नाऽनासका थण्डिलसायिका वा । रजो च जलं उक्कटिकप्पधानं ___ सोधेन्ति मच्चं अवितिषणकखं ॥१३॥ अलङ्कतो चे पि समं चरय्य . सन्तो दन्तो नियतो ब्रह्मचारी । सब्बेसु भूतेसु निधाय दण्डं .. सो ब्राह्मणो सो समणो स भिक्खू ॥१४॥ हिरीनिसेधो पुरिसो कोचि लोकस्मिं विजति । यो निन्दं अपबोधति अस्सो भद्रो कसामिव ॥१५॥ अस्सो यथा भद्रो कसानिविट्ठो आतापिनो संवेगिनो भवाथ ५। सद्धाय सीलन च विरियेन च समाधिना धम्मविनिच्छयेन च। सम्पन्न विजा उरणा पटिस्सता पहस्सथ दुक्खमिदं अनपकं ॥१६॥ उदकं हि नयन्ति नेत्तिका उसुकारा नमयन्ति तेजनं । दारुं नमयन्ति तच्छका अत्तानं दमयन्ति सुब्बता ॥१७॥ ॥ दडवगो दसमो॥ - - २५ म० भवत्थ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy