SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 34 ધર્મનાં પદા-ધમ્મપર अस्सद्धो अकतम् च सन्धिच्छेदो च यो नरो । हतावकासो वन्तासो स वे उत्तमपोरिसो ॥८॥ गामे वा यदि वाऽरझे निन्ने वा यदि वा थले । यत्थाऽरहन्तो विहरन्ति तं भूमि रामणेय्यकं ॥९॥ रमणीयानि अरञानि यत्थ न रमती जनो। वीतरागा रमिस्सन्ति न ते कामगवेसिनो ॥१०॥ ॥ अरहन्तवग्गो सत्तमो॥ ८ सहस्सवग्गो सहस्समपि चे वाचा अनत्थपदसंहिता । एकं अत्थपदं सेय्यो यं सुत्वा उपसम्मति ॥१॥ सहस्समपि चे गाथा अनत्थपदसंहिता । एकं गाथापदं सेय्यो यं सुत्वा उपसम्मति ॥ २॥ यो च गाथासतं भासे अनत्थपदसंहिता'। एकं धम्मपदं सेय्यो यं सुत्वा उपसम्मति ॥ ३॥ यो सहरसं सहस्सेन सङ्गामे मानुसे जिने । एकं च जेय्य अत्तानं स वे सङ्गामजुत्तमो॥४॥ જેને હવે કયાંય પણ શ્રદ્ધા રાખવાપણું રહ્યું નથી, १४ म० ०संहितं । + મનુષ્ય, પામવાનું પામી ચૂકે છે અને કૃતકૃત્ય થઈ જાય છે ત્યાર પછી તેને બીજે કયાંય શ્રદ્ધા રાખવાની જરૂર રહેતી નથી. અરહંત કેટિએ પહેલે મનુષ્ય એવા પ્રકારને હેય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy