SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ૧૬ अप्पमादेन मघवा देवानं सेट्ठतं गतो । अप्पमादं पसंसन्ति पमादो गरहितो सदा ॥ १० ॥ अप्पमादरतो भिक्खु पमादे भयदस्सिवा | संयोजनं अणुं थूलं डहं अग्गी व गच्छति ॥ ११ ॥ अप्पमादरतो भिक्खु पमादे भयदस्सिवा । अभब्बो परिहानाय निब्बानस्सेव सन्तिके ॥ १२ ॥ ॥ अप्पमादवग्गो दुतियो || ધર્મનાં પટ્ટા-ધમ્મપદ્મ ३ : चित्तवग्गो फन्दनं चपलं चित्तं दुरक्खं दुन्निवारयं । उजुं करोति मेधावी उसुकारो व तेजनं ॥ १ ॥ वारिजो व थले खित्तो ओकमोकत उब्भतो । परिफन्दति 'दं चित्तं मारय्यं पहातवे ॥ २ ॥ दुन्निग्गहस्स लहुनो यत्थ कामनिपातिनो । चित्तस्स दमथो साधु चित्तं दन्तं सुखावहं ॥ ३ ॥ सुदुद्दसं सुनिपुणं यत्थ कामनिपातिनं । चित्तं रक्खेथ मेधावी चित्तं गुत्तं सुखावहं ॥ ४ ॥ दूरङ्गमं एकचरं असरीरं गुहासयं । ये चित्तं संयमेस्सन्ति मोक्खन्ति मारबन्धना ॥ ५ ॥ અપ્રમાદથી ઇંદ્ર દેવામાં શ્રેષ્ઠતા પામેલ છે. અપ્રમાદ પ્રશસનીય છે, જ્યારે પ્રમાદ સદા નિર્દેનીય છે. ૧૦ અપ્રમાદરત ભિક્ષુ પ્રમા૬માં ભયસ્થાનને જોતા નાનાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy