SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ધર્મનાં પટ્ટા-ધમ્મપદ १०८ मिद्धी यदा होत महग्घसो च निद्दायिता सम्परिवत्तसायी । महावराहो व निवापपुट्ठो पुनप्पुनं गब्भमुपेति मन्दो ॥ ६ ॥ इदं पुरे चित्तमचारि चारिकं येनिच्छकं यत्थकामं यथासुखं । तदज्जऽहं निग्गहेस्सामि " योनिसो हत्थिष्पभिन्नं विय अंकुसग्गहो ॥ अप्पमादरता होथ सचित्तमनुरक्खथ । ६७ दुग्गा उद्धरथत्तानं पङ्के सन्नो व कुञ्जरो ॥ ८ ॥ सचे लभेय निपकं सहायं सद्धिचरं साधुविहारिधीरं । अभिभूय्य सब्बानि परिस्सयानि चरेय्य तेनऽत्तमनो सतीमा ॥९॥ नो चे लभेथ निपकं सहायं सद्धिचरं साधुविहारिधीरं । राजा व रहूं विजितं पहाय एको चरे मातङ्गरन्जे व नागो ॥ १० ॥ एकस्स चरितं सेय्यो नत्थि बाले सहायता । एको चरे न च पापानि कयिरा अप्पोरसुक्को मातङ्गर व नागो ॥ अत्यहि जातम्हि सुखा सहाया तुट्ठी सुखा या इतरीतरेन । पुत्रं सुखं जीवितसंखयम्हि सब्वस्स दुक्खस्स सुखं पहानं ॥ १२ ॥ सुखा मत्तेय्यता लोके अथो पेत्तेय्यता सुखा । सुखा सामञ्ञता लोके अथो ब्रह्मन्ञता सुखा ॥ १३ ॥ " પ્રમાદી, અકરાંતિયે! અગર પડખાં ફેરવી ફેરવીને ઘેરનાર ઊંધણુશી અને ખાણુ ખાઈ ખાઈને ફાટી ગયેલા મેાટા ડુક્કર જેવા મ`બુદ્ધિ વારવાર ગર્ભમાં પડે છે એટલે કે જન્મમરણના ફેરામાં પડે છે. ૬ ६७ म० निग्गहिस्सामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy