SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ २० : मग्गवग्गो मग्गानऽट्ठगिको सेट्ठो सच्चानं चतुरो पदा। विरागो सेट्ठो धम्मानं द्विपदानं च चक्खुमा ॥१॥ एसो व मग्गो नत्थो दस्सनस्स विसुद्धिया। एतं हि तुम्हे पटिपज्जथ मारस्सेतं ५ पमोहनं ॥२॥ एतं हि तुम्हे पटिपन्ना दुक्खस्सन्तं करिस्सथ । अक्खातो वे मया मग्गो अज्ञाय सल्लकन्तनं ॥३॥ तुम्हेहि किचं आतप्पं अक्खातारो तथागता। पटिपन्ना पमोखन्ति झायिनो मारबन्धना ॥४॥ सब्बे संखारा अनिच्चा ति यदा पाय पस्सति । अथ निबिन्दती दुक्खे एस मग्गो विसुद्धिया ॥५॥ सब्बे संखारा दुक्खा ति यदा पाय पस्सति । अथ निबिन्दती दुक्खे एस मग्गो विसुद्धिया ॥६॥ सब्बे धम्मा अनत्ता ति यदा पाय पस्सति । अथ निम्बिन्दती दुक्खे एस मग्गो विसुद्धिया ॥७॥ २०: भार्ग બધા માર્ગોમાં આઠ અંગવાળો માર્ગ ઉત્તમ છે. તમામ સોમાં ચાર આર્યસત્યનાં પદે ઉત્તમ છે. તમામ ગુણેમાં વિરાગને ગુણ ઉત્તમ છે, અને બે પગ યુક્ત તમામ માનવામાં ५६ सी० पमोचनं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy