SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ७८ ધર્મનાં પદ-ધમ્મપદ न चाहु न च भविस्सति न चेतरहि विजति । एकन्तं निन्दितो पोसो एकन्तं वा पसंसितो ।। ८॥ यं चे विझू पसंसन्ति अनुविच्च सुवे सुवे । अच्छिद्दतिं मेधावि पासीलसमाहितं ॥९॥ नेक्खं २ जम्बोनदस्सेव को तं निन्दितुमरहति । देवा पि नं पसंसन्ति ब्रह्मना पि पसंसितो ॥१०॥ कायप्पकोपं रक्खेय्य कायेन संयुनो सिया । कायदुचरितं हित्वा कायेन सुचरितं चरे ॥११॥ वचीपकोपं रक्खेय्य वाचाय संवुतो सिया । वचीदुच्चरितं हित्वा वाचाय सुचरितं चरे ॥१२॥ मनोपकोपं रक्खेय्य मनसा संवुनो सिया। मनोदुचरितं हित्वा मनसा सुचरितं चरे ॥१३॥ कायेन संवुता धीरा अथो वाचाय संवुता । मनसा संवुता धीरा ते वे सुपरिसंवुता ॥ १४ ॥ ॥ कोधवग्गो सत्तरमो॥ . १८: मलवग्गो पण्डुपलासो व दानि'सि यमपुरिसा पि च ते 3 उपट्टिता । उद्योगमुखे च तिट्ठसि पाथेय्यं पि च ते न विचति ॥१॥ એવો કોઈ પુરુષ સંસારમાં થયેલો નથી, થનાર નથી અને હમણાં છે પણ નહિ, જે લોકેામાં કેવળ નિંદાપાત્ર બનેલો હોય કે કેવળ પ્રશંસાપાત્ર બનેલો હોય. ૮ ડાહ્યા પુરુષ વિશેષ વિચાર કરીને જેની રેજ ને રોજ ४२ म. निक्खं। ४३ म० ते। उध्योग MALAM Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy