SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ चतुःशरणप्रकीर्णकम् खण्डः-३ पवरसुकएहिं पत्तं पत्तेहि वि नवरि केहि वि न पत्तं / तं केवलिपन्नत्तं धम्म सरणं पवनो हं / / 42 / / टि. कर्तुः पात्रैरपि / नवरि पुनः / कैश्चिन्न प्राप्तं यथा ब्रह्मदत्तः पात्रत्वं चक्रित्वलाभात् / स भव्यानामेव / धर्म श्रुत-चारित्ररूपम् / / 42 / / अव. प्रवर-प्रकृष्टसुकृतः प्राप्तम् / पात्रैरपि कैश्चित् न प्राप्तं ब्रह्मदत्तादिभिः / तत्केवलिप्रज्ञप्तं धर्म शरणं प्रपन्नोऽहम् / / 42 / / बाला. मोटइ पुण्ये करी पाम्यो पात्र कहेतां भव्य जीवें, पणि विशेषइ केटलेके नथी पाम्यो, ते श्री केवलि भाख्या धर्म प्रतें शरण पडिवज्यो छु हुं / / 42 / / पत्तेण अपत्तेण य पत्ताणि य जेण नर-सुरसुहाई / मोक्खसुहं पि य पत्तेण नवरि धम्मो स मे सरणं / / 43 / / टि. पात्रेण कुलसौभाग्यादिगुणयुक्तेन / पात्रेण च यथा - ऋजुत्वादिगुणवता वरुणसार थिमित्रेण नरसुखं विदेहेषु अपात्रत्वे द्रमकजीवसंप्रत्युदाहतिः / इत्थं सुरसुखे शालिभद्रो नन्दिषेणश्च स वसुदेवजीवः / मोक्षसुखं पात्रेणैव चारित्रधर्माधारभूतभाव्यत्वगुणलक्षणे नाथ प्राप्तेन / / 43 / / अव. येन धर्मेण प्राप्तेनाप्राप्तेन वा नरसुरसुखानि जीवेन प्राप्तानि / मोक्षसुखं पुनर्येन धर्मेण प्राप्तेनैव प्राप्तम् / नवरं केवलम् / स धर्मो मम शरणं भूयात् / / 43 / / बाला. जाति कुल रूपादि गुण- पात्र एहवें जीवइ अथवा जात्यादि गुण- अपात्र गुण रहित जीवइ, पाम्यां जे धर्मइं करी मनुष्य देवनां सुख, मोक्षनां सुख वली चारित्रादि गुण पात्रं पाम्यां ए विशेष धर्म ते मुजनें शरण होजो / / 43 / / निद्दलियकलुसकम्मो कयसुहजम्मो खलीकयकुहम्मो / पमुहपरिणामरम्मो सरणं मह होइ जिणधम्मो / / 44 / / टि. प्रमुखे आदो इहलोके, तत्र धम्मिल्लद्रष्टान्तः / परिणामे परिपाके भवान्तरे / इत्यर्थः तत्र दामन्नकाख्यानम् / / 44 / / अव. निर्दलितानि कलुषकर्माणि येन / कृतं शुभस्वजन्म येन / खलीकृतो निस्सारितः कुधर्मो येन / प्रमुख आदिः परिणामोऽन्तं आदावन्ते च रम्यः / जिनधर्मो० / / 44 / /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy