SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ चतुःशरणप्रकीर्णकम् खण्डः-३ ___. 128 पावियपरमाणंदा गुणनीसंदा विदिण्णभवकंदा / लहुईकयरविचंदा सिद्धा सरणं खवियदंदा / / 28 / / टि. ज्ञानादिगुणसाराः / विदीर्णः- विदारितः- क्षीणः, संसारकन्दाः द्वन्द्वाः / / 28 / / . अव. प्रापितपरमानन्दा प्रकृष्टानन्दाः प्रमोदाः / भविनां भक्तिवतां पुरुषाणां गुणानां निस्यन्दः समूहो येषां ते गुणनिस्यन्दाः / विदीर्ण-विदारितभवकन्दाः / लघुकीकृतरविचन्द्राः महसा सोम्यगुणेन। क्षपिता-निराकृतद्वन्द्वाः त्यक्तेन्द्रियसङ्ग्रामा यः / / 28 / / बाला. पाम्यो परम आणंद जेणे, लाधो गुणनो सार जेणे, विदारयो संसारनो कांदो जेणे, लहुडा कीधा जीत्या सूर्य और चंद्रमा जेणे एहवा श्रीसिध्ध सरण होजो खपाव्या दंद कलेस छइं जेणें / / 28 / / उवलद्धपरमबंभा दुल्लहलंमा विमुक्कसंरंभा / . भुवणघरधरणखंभा सिद्धा सरणं निरारंभा / / 29 / / टि. दुर्लभो लम्भो लाभो मुक्तिप्राप्तिलक्षणो येषाम् / करणीयपदार्थेषु त्यक्तसंरम्भः आटोपः / भुवनगृहस्य दुर्गतिकूपोद्धरणस्तम्भाः / आरम्भेभ्यः कृत्यप्रयोजनेभ्यो निर्गता बहिर्भूताः / / 29 / / अव. उपलब्धं प्राप्तं परमं प्रधानं कैवललक्षणं ब्रह्म यैः / दुर्लभो लम्भो लाभो येषां ते / विमुक्त त्यक्त-संरम्भासम्भ्रमाः / त्रिभुवनगृहधरणे स्तम्भा इव स्तम्भाः / निर्गता आरम्भाः / / 29 / / बाला. पाम्युं छइ परम ब्रह्मज्ञान जेणे, दुर्लभ छे पामबुं जेहनूं, मुक्युं छइ उत्सुकपणुं जेणे, जगरूपीउं जे घर तेहनें थोभवाने थंभ सरिखा एहवा श्रीसिध्ध सरण होजो आरंभरहित / / 29 / / सिद्धसरणेण नयबंभहेउसाहुगुणजणियअणुराओ / मेइणिमिलंतसुपसत्थमत्थओ तत्थिमं भणइ / / 30 / / टि. नयः नेगमाद्यरूपलक्षितं यद् ब्रह्म श्रुतज्ञानं तस्य ये हेतवः कारणभूताः साधुगुणाः विनयाद्याः ||30|| अव. नया नैगमादयस्तेषां नयनं यत् बह्म तस्य ब्रह्मणो हेतवो ये साधुगुणास्तेषु जनितः कृतोऽनुरागो यस्य स / केन ? सिद्धशरणेन / मेदिन्यां धात्र्यां मिलत्सुप्रशस्तमस्तको तत्रेदं भणति / / 30 / / बाला. नैगम-१, संग्रह-२, व्यवहार-३, ऋजूसूत्र-४, शब्द-५, समभिरूढ-६, एवंभूत-७ ए.साते नयनां नाम / सिध्धने स्मरण करीनइ जे नैगम संग्रहादिक तेणइ संयुक्त जे बंभ कहेतां श्रुतज्ञान तेहनुं हेतु कारण एहवा जे साधुना गुण विनयादिक तेहनै विषे जणिय कहेतां उपजाव्यो अणुराग कहेतां भगतिराग
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy