________________ सूक्ष्मार्थविचारसारप्रकरणे "जस्सुदएणं जीवो वरवसमगईय गच्छइ गईए। सा सुहया विहयगई तीइ विवागो सरीरम्मि // " पज्जत्तगस्सेव, "जस्सुदएणं जीवो. अमणिट्ठाए उ गच्छइ गईए / सा असुहया विहगई तीइ विवागो सरीरम्मि ||" ___ पञ्जत्ते गइअणुपुब्बीदुगं तु देवगई देवाणुपुव्वी, एवं मणुयदुर्ग, तिरियदुर्ग, नरयदुगं / "तिगं" ति तं चेव निययाउयजोगा तिगं ति भन्नइ // 18 // भणियं च पिंडपयडिविवरणं / पत्तेयविवरणं कीरइ-परेसिं घायजणगं परघायनाम। जओ एयं पुग्गलविवागी। भणियं च. "देहम्मि वट्टमाणो अंगावयवो उ जो उ 'अण्णेहिं / जीवाण कुणइ घायं तं परघायं हवइ कम्मं / / " अण्णे भणंति-परघायनामं जं परेण आउहाइणा हणिऊणं खेयं अरुगं वा [अरुगं सूसमुख प्रहारस्तामदादीनां (2)] कीरइ तं पराघायनामं / पगासजणगं उजोयनामं ।जहा अग्गिमणीदिणयरचन्दविमाणखज्जोयमाइयाणं उज्जोओ। .. अण्णे भणंति-अणसिणो पगासो जस्सोदयाउ भवइ तं उज्जोयनाम खज्जोयमाइयाणं; न तु अग्गिस्स आइच्चस्स वा / जओ अग्गिस्स फासो उसिणनामोदयाउ, रूवं. लोहियनामं ति / भणियं च"जस्सुदएणं जीवो अणुसिणदेहेण कुणइ उज्जोयं / तं उज्जोयं नामं जाणसु खजोयमाईर्ण // ' , आयवनामं जहासत्ती तावकरी। जहा अग्गिदिणयरविमाणमाइयाणं आयावो / अण्णे भणंति-आइञ्चमंडलपुढविकाइएसु चेव विवागो मन्नत्थ / भणियं च"जस्सुदएणं जीवे होइ सरीरंतु ताबिलं इत्थ / त आयवमिह नामं तस्स विवागो उ रविविबे॥" ऊसासो-अणुपाणु / भणियं च"जस्सुदएणं जीवे निप्पत्ती होइ आणुपाणूणं / तं ऊसासं नामं तस्सुदओ पज्जत्तजीवम्मि // " सरीराईसु अगुरुलहुपरिणामकारयं अगुरुलहुनाम / भणियं च- . न य गरुयं न य लहुयं उदएणं होइ जस्स कम्मस्स / जीवस्स इह शरीरं तं नामं अगरुलहुगं तु // ... जंतित्थयरसिद्धपवयणपरिपथेरबहुस्सुयतवस्सिभत्तिवच्छल्लो अभिक्खनाणोवओगा ईसणविणयआवस्सचरिऊ निरयारखणलवतवरामतित्थपभावणा अपुव्वनाणग्रहणं सुयभत्ती वेयावच्चं समाहिसंवेगवरभावोवचियं तं पुनपुग्गलनिष्फण्णं तित्थयरभावगं तित्थयरनाम / जओ आहउदए जस्स सुरासुरनरवइनिवहेहि पूइओ लोए / तं तित्थयरं कम्मं केवलिणो तस्स उदओ उ // 6 // जाइलिंगआगीववत्थावनं निम्माणनामं / जओ आहदेहंगावयवाणं लिंगागीजाइ नियमणं ण / तं सुत्तहारसरिसं निमेणनामं वियाणाहि // अप्पणोवघायणगमा उवधायनामं / जओ एसो पुग्गलविवागी / भणियं चदेहम्मि वट्टमाणो अंगावयवो उ अप्पणो जो उ / वट्टइ इह उवघाए तं उवघायं भवइ कम्मं // . १"अण्णेसिं" इति वा।