SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ भगवई स. 3 उ. 2 493 देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो / एसवि णं भंते ! चमरे असुरिवे असुरफुमारराया उड्ढं उप्पइयवि जाव सोहम्मो कप्पो ? हंता गोयमा ! 2 / अहो णं भंते ! चमरे असुरिंदे असुरकुमारराया महिड्डिए महज्जुईए जाव कहि पविट्ठा ? कूडागारसालादिद्वैतो भाणियन्वो // 142 // चमरेणं भंते ! असुरिदेणं असुररण्णा सा दिव्वा देविड्ढी तं चेव जाव किण्णा लद्धा पत्ता अभिसमण्णागया ? एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे 2 भारहे वासे विझगिरिपायमूले बेभेले णामं संणिवेसे होत्या, घण्णओ। तत्थ णं बेभेले संणिधेसे पूरणे गाम गाहावई परिवसइ अड्ढे दित्ते जहां तामलिस्स वत्तम्वया सहा गेयव्वा, णवरं चउप्पुडयं दारुमयं पडि. ग्गहयं करेता जाव विउलं असणं पाणं खाइमं साइमं जाव सयमेव चउप्पुडयं दारमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पव्वज्जाए पव्वइत्तए पव्वइएऽवि य णं समाणे तं चेव; जाव आयावणभूमीओ पच्चोएहइ 2 त्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय बेभेले सण्णिवेसे उच्चणीयमज्झि. माइं कुलाई घरसमुदाणस भिक्खायरियाए अडेत्ता जं मे पढमे पुडए पडइ कप्पइ मे तं पंथे पहियाणं दलइत्तए जं मे दोच्चे पुडए पडइ कप्पइ मे तं कागसुणयाणं दलइत्तए जं मे तच्चे पुडए पडइ कप्पइ मे तं मच्छ कच्छमाणं दलहत्तए जं मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा आहारित्तएत्तिकट्ट एवं संपेहेइ 2 कल्लं पाउप्पभायाए रयणीए तं चेव गिरवसेसं जाव जं मे (से) घउत्थे पुडए पडइ तं अप्पणा आहारं आहारेइ / तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चेव जाव बेभे. लस्स सण्णिवेसस्स मज्झमझेणं णिग्गच्छइ 2 पाउयं कुंडियमाईयं उवगरणं चउडयं च दारुमयं पडिग्गहयं एगंतमंते एडेइ 2 बेभेलस्स सण्णिवेसस्स दाहिण पुरथिने दिसीमागे अद्धणियत्तणियमंडलं आलिहित्ता संलेहणासूसणाझूसिए भत्तयाणपडियाइविखए पाओवगमणं णिवण्णे / तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एक्कारसवासपरियाए छठेंछट्टैणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तबला अप्पाणं भावेमाणे पुवाणुपुचि चरमाणे गामाणु. गोमं दूइज्जमाणे जेणेव सुंसुमारपुरे गयरे जेणेव असोयवणसंडे उज्जाणे जेणेव असोयवरपायवे जेणेव पुढविसिलावट्टए तेणेव उवागच्छामि 2 असोगवरपाय
SR No.004390
Book TitleAngpavittha Suttani
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1982
Total Pages1476
LanguageSanskrit
ClassificationBook_Devnagari, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy