SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 492 अंग-पविट्ट सुत्ताणि कुमारा देवा गंदिस्सरवरदीवं गया य गमिस्संति य / अत्थि गं भंते ! असुरकुमाराणं देवाणं उड्ढं गइविसए ? हता! अस्थि / केवइयं च गं भंते ! असुरकुमाराणं देवाणं उड्ढं गइविसए ? गोयमा ! जावऽच्चुए कप्पे सोहम्मं पुण कप्पं गया य गमिस्संति य / किं पत्तियण्णं भंते ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ? गोयमा ! तेसि णं देवाणं भवपच्चइयवेराणबंधे, ते णं देवा विकुब्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति अहालहुस्सगाई रयणाई गहाय आयाए एगंतमंतं अवक्कमति / अस्थि णं भंते ! तेसि देवाणं अहालहुस्सगाई रयणाई ? हंता अस्थि / से कहमियाणि पकरेंति ? तओ से पच्छा कार्य पव्वहति / पभू णं भंते ! असुरकुमारा देवा तत्थ गया चेव समाणा ताहि अच्छराहिं सद्धि दिव्याई भोगभोगाई भुंजमाणा विहरित्तए ? णो इणठे समठे, ते णं तओ पडिमियतंति 2 ता इहमागच्छंति 2 जइ णं ताओ अच्छराओ आढायंति परियाणंति पभू गं ते असुरकुमारा देवा ताहि अच्छराहि सद्धि दिव्वाई भोगभोगाई भुंजमाणा विहरित्तए अहणं ताओ अच्छराओ णो आढायंति णो परियाणंति णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहि सद्धि दिव्वाई,मोगभोगाई भुंजमाणा विह रित्तए / एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य // 141 // केवइकालस्स गं भते ! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मं कप्पं गया य गमिस्संति य? गोयमा ! अणंताहिं उस्सप्पिणीहि अणंताहि अवसप्पिणीहि समइक्कताहि, अत्यि णं एस भावे लोयच्छरय मूए समुप्पज्जइ जगणं असुरकुमारा देवा उडढं उप्पयंति जाव सोहम्मो कप्पो। कि णिस्साए णं भंते ! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो ? गोयमा ! से जहाणामए-इह सबरा इ वा बब्बरा इ वा टंकगा इ वा भुत्त्या ह वा पल्हया इ वा पुलिदाइ वा एगं महं रण्णं वा गहुं वा खडं वा दुग्गं वा दरि वा विसमं वा पव्वयं वा णीसाए सुमहल्लमवि आसबलं वा हत्थिबलं वा जोहबलं वा धणुबलं वा आगलैंति, एवामेव असुरकुमारावि देवा, णण्णत्थ अरिहंते वा अरिहंत चेइयाणि वा अणगारे वा भावियप्पणो हिस्साए उड्ढं उप्पयंति जाव सोहम्मो कप्पो / सम्वेवि णं भंते ! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो ? गोयमा ! णो इणठे समठे, महिड्डिया गं. असुरकुमारा
SR No.004390
Book TitleAngpavittha Suttani
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1982
Total Pages1476
LanguageSanskrit
ClassificationBook_Devnagari, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy