SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ तेरसमं पाहुडं ता कहं ते चंदमसो वडोवडी आहितेति वएजा ? ता अट्ठ पंचासीए मुहुत्तसए तीसं च बावट्ठिभागे मुहुत्तस्स, ता दोसिणापक्खाओ अंधयारपक्खमयमाणे चंदे चत्तारि बायालसए छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाइं चंदे रजइ, तंजहापढमाए पढमं भागं बिइयाए बिइयं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमसमए चंदे रत्ते भवइ, अवसेसे समए चंदे रत्ते य विरत्ते य भवइ, इयण्णं अमावासा, एत्थ णं पढमे पव्वे अमावासा, ता अंधयारपक्खो, तो णं दोसिणापवखं अयमाणे चंदे चत्तारे बायाले मुहुत्तसए छायालीसं च बावद्विभागा मुहुत्तस्स जाई चंदे विरजइ, तं०-पढमाए पढमं भागं बिइयाए बिइयं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमे समए चंदे विरत्ते भवइ, अवसेससमए चंदे रत्ते य विरत्ते य भवइ, इयण्णं पुणिमासिणी; एत्थ णं दोच्चे पव्वे पुण्णिमासिणी // 77 // तत्थ खलु इमाओ बावडिं पुण्णिमासिणीओ बावढि अमावासाओ पण्णत्ताओ, बावडिं एए कसिणा रागा, बावहिँ एए कसिणा विरागा, एए चउव्वीसे पव्वसए, एए चउव्वीसे कसिणरागविरागसए, जावइया णं पंचण्हं संवच्छराणं समया एगेणं चउव्वीसेणं समयसएणूणगा एवइया परित्ता असंखेजा देसरागविरागसया भवतीति मक्खाया, ता अमावासाओ णं पुण्णिमासिणी चत्तारि बायाले मुहुत्तसए छत्तालीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वएजा, ता पुण्णिमासिणीओ णं अमावासा. चत्तारि बायाले मुहुत्तसए छत्तालीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वएजा, ता अमावासाओ णं अमावासा अट्ठपंचासीए मुहुत्तसए तिसं च बावट्ठिभागे मुहुत्तस्स आहितेति वएजा, ता पुणिमासिणीओ णं पुण्णिमासिणी अट्ठपंचासीए मुहुत्तसए तीसं च बावद्विभागे मुहुत्तस्स आहितेति वएजा, एस णं एवइए चंदे मासे एस णं एवइए सगले जुगे // 78 // ता चंदेणं अद्धमासेणं चंदे कइ मंडलाइं चरइ ? ता चोद्दस चउब्भागमंडलाइं चरइ, एगं च चउव्वीससयभागं मंडलस्स, ता आइच्चेणं अद्धमासेणं चंदे कइ मंडलाइं चरइ ? ता 14 नई मंडलाइं चरइ, ता णक्खत्तेणं अद्धमासेणं चंदे कइ मंडलाइं चरइ ? ता तेरस मंडलाइं चरइ, तेरस सत्तट्ठिभागं मंडलस्स, तया अवराइं खलु दुवे अट्ठगाइं जाइं चंदे केणइ असामण्णगाइं सयमेव पविट्टित्ता 2 चारं चरइ, कयराइं खलु ताई दुवे अट्ठगाई जाई चंदे केणइ असामण्णगाई सयमेव पविट्टित्ता 2 चारं चरइ ? ता इमाइं खलु ते बे अट्ठगाई जाई चंदे केणइ असमण्णगाई सयमेव पविट्टित्ता 2 चारं चरइ, तंजहा-णिक्खममाणे
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy