SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्तं प०६ 427 उववजंति ? गोयमा ! पजत्तएहितो उववजंति, णो अपजत्तएहितो उववति / जइ पजत्तयसंखेजवासाउयकम्मभूमिएहिंतो उववजंति किं इन्थीहितो उववज्जति, पुरिसेहिंतो उववज्जति, णपुंसएहिंतो उववज्जति ? गोयमा ! इत्थीहितो उववज्जंति, पुरिसेहिंतो उववज्जति, णपुंसएहितो वि उववज्जति / अहेसत्तमापुढविणेरइया णं भंते ! कओहिंतो उववज्जति• ? गोयमा ! एवं चेव, णवरं इत्थीहितो पडिसेहो कायव्यो / “अस्सण्णी खलु पढमं दोच्चं पि सिरीसवा तइय परखी / सीहा जति चउत्थिं उरगा पुण पंचमि पुढवि / छढि च इत्थियाओ मच्छा मणुया य सत्तमि पुढविं / एसो परमोवाओ बोद्धव्वो णरगपुढवीणं" // 309 // असुरकुमारा णं भंते ! कओहिंतो उववज्जंति० ? गोयमा ! णो णेरइएहिंतो उववज्जंति, तिरिक्खजोगिएहिंतो उववज्जंति, मणुस्सेहितो उववज्जंति, णो देवेहिंतो उववज्जति / एवं जेहिंतो णेरइयाणं उववाओ तेहिंतो असुरकुमाराण वि भाणियव्यो, णवरं असंखेजवासाउयअकम्मभूमगअंतरदीवगमणुस्सतिरिक्खजोणिएहितो वि उववज्जंति, सेसं तं चेव / एवं जाव थणियकुमारा भाणियव्वा // 310 // पुढविकाइया | भंते ! कओहितो उववज्जति किं णेरइएहितो उ० जाव देवेहिंतो उववज्जति ? गोयमा! णो णेरहए. हिंतो उववज्जंति, तिरिक्खजोणिएहिंतो उववज्जति मणुस्सेहितो उववज्जति, देवेहितो वि उववज्जति.। जइ तिरिक्खजोणिएहिंतो उववज्जति किं एगिंदियतिरिक्खजोणिएहिंतो उववज्जति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववज्जति ? गोयमा! एगिदियतिरिक्खजोणिएहितो वि उ. जाव पंचिंदियतिरिक्खजोणिएहितो वि उववज्जति / जइ एगिदियतिरिक्खजोगिए हिंतो उववज्जति किं पुढ विकाइएहितो उ. जाव वणस्सइकाइएहितो उववज्जति ? गोयमा ! पुढविकाइएहितो वि उ० जाव वणस्सइकाइएहितो वि उववज्जति / जइ पुढविकाइएहितो उववज्जति किं सुहमपुढविकाइएहिंतो उववज्जति, बायरपुढविकाइएहितो उववज्जति ? गोयमा! दोहितो वि उववज्जति / जइ सुहुमपुढविकाइएहिंतो उववज्जति किं पजत्तसुहुमपुढविकाइएहिंतो उववज्जति, अपजत्तसुहमपुढविकाइएहितो उववज्जति ? गोयमा! दोहितो वि उववज्जति / जइ बायरपुढविकाइएहिंतो उववज्जति किं पजत्तएहितो उववज्जति, अपजत्तएहितो उववज्जति ? गोयमा ! दोहितो वि उववज्जंति, एवं जाव वणस्सइकाइया चउक्कएणं भेएणं उववाएयव्वा // 311 // जइ बेइंदियतिरिक्खजोणिएहितो उववज्जंति किं पजत्तबेइंदिएहिंतो उववज्जति, अपजत्तबेइं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy