SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 426 अनंगपविट्ठसुत्ताणि भूमिगगब्भवकंतियमणुस्सेहिंतो उववजंति, अकम्मभूमिगगब्भवकंतियमणुस्सेहितो उववजंति, अंतरदीवगगम्भवक्कंतियमणुस्सेहितो उववजंति ? गोयमा ! कम्मभूमिगगम्भवकंतियमणुस्सेहितो उववजंति, णो अकम्मभूमिगगब्भवकंतियमणुस्सेहितो उववजंति, णो अंतरदीवगगम्भवक्कंतियमणुस्सेहिंतो उववजंति / जइ कम्मभूमिगगब्भवकंतियमणुस्सेहिंतो उववजंति किं संखेजवासाउएहिंतो उववजंति, असंखेजवासाउएहिंतो उववजंति ? गोयमा ! संखेजवासाउयकम्मभूमिगगम्भवकंतियमणुस्सेहिंतो उववजंति, णो असंखेजवासाउयकम्मभूमिगगब्भवकंतियमणुस्सेहितो उववज्जति / जइ संखेजवासाउयकम्मभूमिगगम्भवकंतियमणुस्सेहिंतो उववज्जति किं पजत्तेहिंतो उववज्जंति, अपजत्तेहिंतो उववज्जति ? गोयमा ! पजत्तएहिंतो उववजंति, णो अपजत्तएहिंतो उववज्जति / एवं जहा ओहिया उववाइया तहा रयणप्यभापुढविणेरइया वि उववाएयव्वा // 307 // सकरप्पभापुढविणेरइयाणं पुच्छा। गोयमा ! एए वि जहा ओहिया तहेवोववाएयव्वा, णवरं समुच्छिमेहितो पडिसेहो कायव्यो / वालुयप्पभापुढविणेरइया णं भंते ! कओहिंतो उववज्जति० 1 गोयमा ! जहा सकरप्पभापुढविणेरइया, णवरं भुयपरिसप्पेहितो पडिसेहो कायव्यो। पंकप्पभापुढविणेरइयाणं पुच्छा / गोयमा! जहा वालुयप्पभापुढविणेरइया, णवरं खहयरेहितो वि पडिसेहो कायव्यो / धूमप्पभापुढविणेरइयाणं पुच्छा। गोयमा ! जहा पंकप्पभापुढविणेरइया, णवरं चउप्पए हितो वि पडिसेहो कायव्यो / तमापुढविणेरइया णं भंते ! कओहिंतो उववज्जति ? गोयमा! जहा धूमप्पभापुढविणेरइया, णवरं थलयरेहितो वि पडिसेहो कायव्वो / इमेणं अभिलावेणं जइ पंचिंदियतिरिक्खजोणिएहिंतो उववज्जति, किं जलयरपंचिंदिएहिंतो उववजंति, थलयरपंचिंदिएहिंतो उववज्जंति, खहयरपंचिदिएहिंतो उववज्जति ? गोयमा! जलयरपंचिदिएहितो उववज्जति, थलयरेहितो०, णो खहयरेहिंतो उववज्जति // 308|| जइ मणुस्सेहितो उववज्जति किं कम्मभूमिएहिंतो उववज्जंति, अकम्मभूमिएहिंतो उववजंति, अंतरदीवएहिंतो उववजंति ? गोयमा ! कम्मभूमिएहितो उववजंति, णो अकम्मभूमिएहिंतो उववजंति, णो अंतरदीवए हिंतो उववति / जइ कम्मभूसिए हितो उववति किं संखेजवासाउएहिंतो उववजंति, असंखेजवासाउएहितो उववजंति ? गोयमा ! संखेजवासाउएहिंतो उववजंति, णो असंखेजवासाउएहितो उववति / जइ संखेजवासाउएहिंतो उववजंति किं पजत्तएहितो उववजंति, अपजत्तएहितो
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy