SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 174 अनंगपविद्वसुत्ताणि समुदं तिण्णि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगूरुयद्दीवे णामं दीवे पण्णत्ते तिणि जोयणसयाई आयामविक्खंभेणं णव एगूणपण्णजोयणसए किंचि विसेसेण परिक्खेवेणं एगाए पउमवरवेइयाए एगेणं च वणसंडेणं सव्वओ समंता संपरिक्खित्ते। साणं पउमवरवेइया अट्ट जोयणाई उड्ढं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं एगूरुयदीवं सव्वओ समंता परिक्खेवेणं पण्णत्ता। तीसे णं पउमवरवेइयाए अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-वइरामया णिम्मा एवं वेइयावण्णओ जहा रायपसेणईए तहा भाणियव्वो // 109 // सा णं पउमवरवेइया एगेणं वणसंडेणं सवओ समंता संपरिक्खित्ता / से णं वणसंडे देसूणाई दो जोयणाई चकवालविक्खंभेणं वेइयासमेणं परिक्खेवेणं पण्णत्ते, से ण वणसंडे किण्हे किण्होभासे, एवं जहा रायपसेणइयवणसंडवण्णओ तहेव गिरवसेसं भाणियन्वं, तणाण य वण्णगंधफासो सद्दो तणाणं वावीओ उप्पायपव्वया पुढविसिलापट्टगा य भाणियव्वा जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति.जाव विहरति / / 110 // एगोरुयदीवस्स णं दीवस्स अंतो बहुसमरमणिजे भूभिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा एवं सयणिजे भाणियब्वे जाव पुढविसिलापट्टगंसि तत्थ एं बहवे एगूरुयदीवया मणुस्सा य मणुस्सीओ य आसयंति जाव विहरंति, एगूरुयद्दीव णं दीवे तत्थ तत्थ देसे 2 तहिं 2 बहवे उद्दालया कोद्दालया कयमाला णयमाला णट्टमाला सिंगमाला संखमाला दंतमाला सेलमाला णाम दुमगणा पण्णत्ता समणाउसो! कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो जाव बीयमंतो पत्तेहि य पृष्फेहि य अच्छण्णपडिच्छण्णा सिरीए अईव 2 उपसोहेमाणा उपसोहेमाणा चिटुंति, एगूरुयदीवे णं दीवे रुक्खा बहवे हेरुयालवणा भेरुयालवणा मेरुयालवणा सेरुयालवणा सालवणा सरलवणा सत्तवण्णवणा पूयफलिवणा खजूरिवणा णालिएरिवणा कुसविकुसवि. चिट्ठति, एगूरुयदीवेणं दीवे तत्थ 2 देसे० बहवे तिलया लवया णग्गोहा जाव रायरुक्खा णंदिरुक्खा कुसविकुसवि. जाव चिटुंति, एगूरुयदीवेणं दीवे तत्थ "बहूओ पउमलयाओ जाव सामलयाओ णिच्च कुसुमियाओ एवं लयावष्णओ जहा उववाइए जाव पडिरूवाओ, एगोरुयदीवेणं दीवे तत्थ २"बहवे सेरियागुम्मा जाव महाजाइगुम्मा ते णं गुम्मा दसद्धवण्णं कुसुमं कुसुमंति विहूयमासाहा जेण वायविहूयमासाला एगोरुयदीवस्स बहुसमरमणिजभूमिभागं मुक्कपुप्फपुंजोवयारकलियं करेंति, एगोरुयदीवे णं दीवे तत्थ २"बहूओ वणराईओ पण्णत्ताओ, ताओ णं वणराईओ किण्हाओ
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy